Book 3 Chapter 142
1yudhiṣṭhira uvāca
1bhīmasena yamau cobhau pāñcāli ca nibodhata
nāsti bhūtasya nāśo vai paśyatāsmān vanecarān
2durbalāḥ kleśitāḥ smeti yad bravīthetaretaram
aśakye 'pi vrajāmeti dhanaṃjayadidṛkṣayā
3tan me dahati gātrāṇi tūlarāśim ivānalaḥ
yac ca vīraṃ na paśyāmi dhanaṃjayam upāntike
4tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam
yājñasenyāḥ parāmarśaḥ sa ca vīra dahaty uta
5nakulāt pūrvajaṃ pārthaṃ na paśyāmy amitaujasam
ajeyam ugradhanvānaṃ tena tapye vṛkodara
6tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca
carāmi saha yuṣmābhis tasya darśanakāṅkṣayā
7pañca varṣāṇy ahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam
yan na paśyāmi bībhatsuṃ tena tapye vṛkodara
8taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam
na paśyāmi mahābāhuṃ tena tapye vṛkodara
9kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām
na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara
10carantam arisaṃgheṣu kālaṃ kruddham ivāntakam
prabhinnam iva mātaṅgaṃ siṃhaskandhaṃ dhanaṃjayam
11yaḥ sa śakrād anavaro vīryeṇa draviṇena ca
yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo 'mitavikramaḥ
12duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā
ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam
13satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'py aṇīyasā
ṛjumārgaprapannasya śarmadātābhayasya ca
14sa tu jihmapravṛttasya māyayābhijighāṃsataḥ
api vajradharasyāpi bhavet kālaviṣopamaḥ
15śatror api prapannasya so 'nṛśaṃsaḥ pratāpavān
dātābhayasya bībhatsur amitātmā mahābalaḥ
16sarveṣām āśrayo 'smākaṃ raṇe 'rīṇāṃ pramarditā
āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ
17ratnāni yasya vīryeṇa divyāny āsan purā mama
bahūni bahujātāni yāni prāptaḥ suyodhanaḥ
18yasya bāhubalād vīra sabhā cāsīt purā mama
sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava
19vāsudevasamaṃ vīrye kārtavīryasamaṃ yudhi
ajeyam ajitaṃ yuddhe taṃ na paśyāmi phalgunam
20saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam
anujātaḥ sa vīryeṇa vāsudevaṃ ca śatruhā
21yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ
jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ
22te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ
pravekṣyāmo mahābāho parvataṃ gandhamādanam
23viśālā badarī yatra naranārāyaṇāśramaḥ
taṃ sadādhyuṣitaṃ yakṣair drakṣyāmo girim uttamam
24kuberanalinīṃ ramyāṃ rākṣasair abhirakṣitām
padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ
25nātaptatapasā śakyo deśo gantuṃ vṛkodara
na nṛśaṃsena lubdhena nāpraśāntena bhārata
26tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ
sāyudhā baddhanistriṃśāḥ saha viprair mahāvrataiḥ
27makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān
prāpnoty aniyataḥ pārtha niyatas tān na paśyati
28te vayaṃ niyatātmānaḥ parvataṃ gandhamādanam
pravekṣyāmo mitāhārā dhanaṃjayadidṛkṣavaḥ