Book 3 Chapter 141
1yudhiṣṭhira uvāca
1antarhitāni bhūtāni rakṣāṃsi balavanti ca
agninā tapasā caiva śakyaṃ gantuṃ vṛkodara
2saṃnivartaya kaunteya kṣutpipāse balānvayāt
tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha
3ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati
buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati
4atha vā sahadevena dhaumyena ca sahābhibho
sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ
5rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi
sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa
6trayo vayaṃ gamiṣyāmo laghvāhārā yatavratāḥ
ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ
7mamāgamanam ākāṅkṣan gaṅgādvāre samāhitaḥ
vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama
8bhīma uvāca
8rājaputrī śrameṇārtā duḥkhārtā caiva bhārata
vrajaty eva hi kalyāṇī śvetavāhadidṛkṣayā
9tava cāpy aratis tīvrā vardhate tam apaśyataḥ
kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata
10rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ
sūdāḥ paurogavāś caiva manyate yatra no bhavān
11na hy ahaṃ hātum icchāmi bhavantam iha karhi cit
śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca
12iyaṃ cāpi mahābhāgā rājaputrī yatavratā
tvām ṛte puruṣavyāghra notsahed vinivartitum
13tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ
na jātu vinivarteta matajño hy aham asya vai
14api cātra mahārāja savyasācididṛkṣayā
sarve lālasabhūtāḥ sma tasmād yāsyāmahe saha
15yady aśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ
padbhir eva gamiṣyāmo mā rājan vimanā bhava
16ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati
iti me vartate buddhir mā rājan vimanā bhava
17sukumārau tathā vīrau mādrīnandikarāv ubhau
durge saṃtārayiṣyāmi yady aśaktau bhaviṣyataḥ
18yudhiṣṭhira uvāca
18evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām
yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani
19yamajau cāpi bhadraṃ te naitad anyatra vidyate
balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām
20yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā
mā te glānir mahābāho mā ca te 'stu parābhavaḥ
21vaiśaṃpāyana uvāca
21tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā
gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata
22lomaśa uvāca
22tapasā śakyate gantuṃ parvato gandhamādanaḥ
tapasā caiva kaunteya sarve yokṣyāmahe vayam
23nakulaḥ sahadevaś ca bhīmasenaś ca pārthiva
ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ śvetavāhanam
24vaiśaṃpāyana uvāca
24evaṃ saṃbhāṣamāṇās te subāhor viṣayaṃ mahat
dadṛśur muditā rājan prabhūtagajavājimat
25kirātataṅgaṇākīrṇaṃ kuṇindaśatasaṃkulam
himavaty amarair juṣṭaṃ bahvāścaryasamākulam
26subāhuś cāpi tān dṛṣṭvā pūjayā pratyagṛhṇata
viṣayānte kuṇindānām īśvaraḥ prītipūrvakam
27tatra te pūjitās tena sarva eva sukhoṣitāḥ
pratasthur vimale sūrye himavantaṃ giriṃ prati
28indrasenamukhāṃś caiva bhṛtyān paurogavāṃs tathā
sūdāṃś ca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa
29rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ
padbhir eva mahāvīryā yayuḥ kauravanandanāḥ
30te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ
tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam