Book 3 Chapter 140
1lomaśa uvāca
1uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata
samatīto 'si kaunteya kālaśailaṃ ca pārthiva
2eṣā gaṅgā saptavidhā rājate bharatarṣabha
sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate
3etad vai mānuṣeṇādya na śakyaṃ draṣṭum apy uta
samādhiṃ kurutāvyagrās tīrthāny etāni drakṣyatha
4śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam
yatra māṇicaro yakṣaḥ kuberaś cāpi yakṣarāṭ
5aṣṭāśītisahasrāṇi gandharvāḥ śīghracāriṇaḥ
tathā kiṃpuruṣā rājan yakṣāś caiva caturguṇāḥ
6anekarūpasaṃsthānā nānāpraharaṇāś ca te
yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate
7teṣām ṛddhir atīvāgryā gatau vāyusamāś ca te
sthānāt pracyāvayeyur ye devarājam api dhruvam
8tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ
durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru
9kuberasacivāś cānye raudrā maitrāś ca rākṣasāḥ
taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava
10kailāsaḥ parvato rājan ṣaḍyojanaśatāny uta
yatra devāḥ samāyānti viśālā yatra bhārata
11asaṃkhyeyās tu kaunteya yakṣarākṣasakiṃnarāḥ
nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati
12tān vigāhasva pārthādya tapasā ca damena ca
rakṣyamāṇo mayā rājan bhīmasenabalena ca
13svasti te varuṇo rājā yamaś ca samitiṃjayaḥ
gaṅgā ca yamunā caiva parvataś ca dadhātu te
14indrasya jāmbūnadaparvatāgre; śṛṇomi ghoṣaṃ tava devi gaṅge
gopāyayemaṃ subhage giribhyaḥ; sarvājamīḍhāpacitaṃ narendram
bhavasva śarma pravivikṣato 'sya; śailān imāñ śailasute nṛpasya
15yudhiṣṭhira uvāca
15apūrvo 'yaṃ saṃbhramo lomaśasya; kṛṣṇāṃ sarve rakṣata mā pramādam
deśo hy ayaṃ durgatamo mato 'sya; tasmāt paraṃ śaucam ihācaradhvam
16vaiśaṃpāyana uvāca
16tato 'bravīd bhīmam udāravīryaṃ; kṛṣṇāṃ yattaḥ pālaya bhīmasena
śūnye 'rjune 'saṃnihite ca tāta; tvam eva kṛṣṇāṃ bhajase 'sukheṣu
17tato mahātmā yamajau sametya; mūrdhany upāghrāya vimṛjya gātre
uvāca tau bāṣpakalaṃ sa rājā; mā bhaiṣṭam āgacchatam apramattau