Book 3 Chapter 136
1yavakrīr uvāca
1pratibhāsyanti vai vedā mama tātasya cobhayoḥ
ati cānyān bhaviṣyāvo varā labdhās tathā mayā
2bharadvāja uvāca
2darpas te bhavitā tāta varāṃl labdhvā yathepsitān
sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi
3atrāpy udāharantīmā gāthā devair udāhṛtāḥ
ṛṣir āsīt purā putra bāladhir nāma vīryavān
4sa putraśokād udvignas tapas tepe suduścaram
bhaven mama suto 'martya iti taṃ labdhavāṃś ca saḥ
5tasya prasādo devaiś ca kṛto na tv amaraiḥ samaḥ
nāmartyo vidyate martyo nimittāyur bhaviṣyati
6bāladhir uvāca
6yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ
akṣayās tan nimittaṃ me sutasyāyur bhaved iti
7bharadvāja uvāca
7tasya putras tadā jajñe medhāvī krodhanaḥ sadā
sa tac chrutvākarod darpam ṛṣīṃś caivāvamanyata
8vikurvāṇo munīnāṃ tu caramāṇo mahīm imām
āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam
9tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān
bhava bhasmeti coktaḥ sa na bhasma samapadyata
10dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam
nimittam asya mahiṣair bhedayām āsa vīryavān
11sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ
taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā
12lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat
ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me
13na diṣṭam artham atyetum īśo martyaḥ kathaṃ cana
mahiṣair bhedayām āsa dhanuṣākṣo mahīdharān
14evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ
kṣipram eva vinaśyanti yathā na syāt tathā bhavān
15eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau
taṃ yathā putra nābhyeṣi tathā kuryās tv atandritaḥ
16sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā
vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ
17yavakrīr uvāca
17evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃ cana
yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama
18lomaśa uvāca
18uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ
viprakurvann ṛṣīn anyān atuṣyat parayā mudā