Book 3 Chapter 135
1lomaśa uvāca
1eṣā madhuvilā rājan samaṅgā saṃprakāśate
etat kardamilaṃ nāma bharatasyābhiṣecanam
2alakṣmyā kila saṃyukto vṛtraṃ hatvā śacīpatiḥ
āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata
3etad vinaśanaṃ kukṣau mainākasya nararṣabha
aditir yatra putrārthaṃ tadannam apacat purā
4enaṃ parvatarājānam āruhya puruṣarṣabha
ayaśasyām asaṃśabdyām alakṣmīṃ vyapanotsyatha
5ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ
eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī
6sanatkumāro bhagavān atra siddhim agāt parām
ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase
7apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam
tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa
8āśramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate
atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya
9eṣa raibhyāśramaḥ śrīmān pāṇḍaveya prakāśate
bhāradvājo yatra kavir yavakrīto vyanaśyata
10yudhiṣṭhira uvāca
10kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān
kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata
11etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa
karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame
12lomaśa uvāca
12bharadvājaś ca raibhyaś ca sakhāyau saṃbabhūvatuḥ
tāv ūṣatur ihātyantaṃ prīyamāṇau vanāntare
13raibhyasya tu sutāv āstām arvāvasuparāvasū
āsīd yavakrīḥ putras tu bharadvājasya bhārata
14raibhyo vidvān sahāpatyas tapasvī cetaro 'bhavat
tayoś cāpy atulā prītir bālyāt prabhṛti bhārata
15yavakrīḥ pitaraṃ dṛṣṭvā tapasvinam asatkṛtam
dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha
16paryatapyata tejasvī manyunābhipariplutaḥ
tapas tepe tato ghoraṃ vedajñānāya pāṇḍava
17susamiddhe mahaty agnau śarīram upatāpayan
janayām āsa saṃtāpam indrasya sumahātapāḥ
18tata indro yavakrītam upagamya yudhiṣṭhira
abravīt kasya hetos tvam āsthitas tapa uttamam
19yavakrīr uvāca
19dvijānām anadhītā vai vedāḥ suragaṇārcita
pratibhāntv iti tapye 'ham idaṃ paramakaṃ tapaḥ
20svādhyāyārthe samārambho mamāyaṃ pākaśāsana
tapasā jñātum icchāmi sarvajñānāni kauśika
21kālena mahatā vedāḥ śakyā gurumukhād vibho
prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ
22indra uvāca
22amārga eṣa viprarṣe yena tvaṃ yātum icchasi
kiṃ vighātena te vipra gacchādhīhi guror mukhāt
23lomaśa uvāca
23evam uktvā gataḥ śakro yavakrīr api bhārata
bhūya evākarod yatnaṃ tapasy amitavikrama
24ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ
saṃtāpayām āsa bhṛśaṃ devendram iti naḥ śrutam
25taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim
upetya balabhid devo vārayām āsa vai punaḥ
26aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava
pratibhāsyanti vai vedās tava caiva pituś ca te
27yavakrīr uvāca
27na caitad evaṃ kriyate devarāja mamepsitam
mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ
28samiddhe 'gnāv upakṛtyāṅgam aṅgaṃ; hoṣyāmi vā maghavaṃs tan nibodha
yady etad evaṃ na karoṣi kāmaṃ; mamepsitaṃ devarājeha sarvam
29lomaśa uvāca
29niścayaṃ tam abhijñāya munes tasya mahātmanaḥ
prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān
30tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ
anekaśatavarṣasya durbalasya sayakṣmaṇaḥ
31yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi
bhāgīrathyāṃ tatra setuṃ vālukābhiś cakāra saḥ
32yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ
vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan
33vālukāmuṣṭim aniśaṃ bhāgīrathyāṃ vyasarjayat
setum abhyārabhac chakro yavakrītaṃ nidarśayan
34taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane
prahasaṃś cābravīd vākyam idaṃ sa munipuṃgavaḥ
35kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam
atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ
36indra uvāca
36bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati
kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ
37yavakrīr uvāca
37nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃ cana
aśakyād vinivartasva śakyam arthaṃ samārabha
38indra uvāca
38yathaiva bhavatā cedaṃ tapo vedārtham udyatam
aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ
39yavakrīr uvāca
39yathā tava nirartho 'yam ārambhas tridaśeśvara
tathā yadi mamāpīdaṃ manyase pākaśāsana
40kriyatāṃ yad bhavec chakyaṃ mayā suragaṇeśvara
varāṃś ca me prayacchānyān yair anyān bhavitāsmy ati
41lomaśa uvāca
41tasmai prādād varān indra uktavān yān mahātapāḥ
pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ
42yac cānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti
sa labdhakāmaḥ pitaram upetyātha tato 'bravīt