Book 3 Chapter 134
1aṣṭāvakra uvāca
1atrograsenasamiteṣu rājan; samāgateṣv apratimeṣu rājasu
na vai vivitsāntaram asti vādināṃ; mahājale haṃsaninādinām iva
2na me 'dya vakṣyasy ativādimānin; glahaṃ prapannaḥ saritām ivāgamaḥ
hutāśanasyeva samiddhatejasaḥ; sthiro bhavasveha mamādya bandin
3bandy uvāca
3vyāghraṃ śayānaṃ prati mā prabodhaya; āśīviṣaṃ sṛkkiṇī lelihānam
padāhatasyeva śiro 'bhihatya; nādaṣṭo vai mokṣyase tan nibodha
4yo vai darpāt saṃhananopapannaḥ; sudurbalaḥ parvatam āvihanti
tasyaiva pāṇiḥ sanakho viśīryate; na caiva śailasya hi dṛśyate vraṇaḥ
5sarve rājño maithilasya mainākasyeva parvatāḥ
nikṛṣṭabhūtā rājāno vatsā anaduho yathā
6lomaśa uvāca
6aṣṭāvakraḥ samitau garjamāno; jātakrodho bandinam āha rājan
ukte vākye cottaraṃ me bravīhi; vākyasya cāpy uttaraṃ te bravīmi
7bandy uvāca
7eka evāgnir bahudhā samidhyate; ekaḥ sūryaḥ sarvam idaṃ prabhāsate
eko vīro devarājo nihantā; yamaḥ pitṝṇām īśvaraś caika eva
8aṣṭāvakra uvāca
8dvāv indrāgnī carato vai sakhāyau; dvau devarṣī nāradaḥ parvataś ca
dvāv aśvinau dve ca rathasya cakre; bhāryāpatī dvau vihitau vidhātrā
9bandy uvāca
9triḥ sūyate karmaṇā vai prajeyaṃ; trayo yuktā vājapeyaṃ vahanti
adhvaryavas triṣavaṇāni tanvate; trayo lokās trīṇi jyotīṃṣi cāhuḥ
10aṣṭāvakra uvāca
10catuṣṭayaṃ brāhmaṇānāṃ niketaṃ; catvāro yuktā yajñam imaṃ vahanti
diśaś catasraś caturaś ca varṇāś; catuṣpadā gaur api śaśvad uktā
11bandy uvāca
11pañcāgnayaḥ pañcapadā ca paṅktir; yajñāḥ pañcaivāpy atha pañcendriyāṇi
dṛṣṭā vede pañcacūḍāś ca pañca; loke khyātaṃ pañcanadaṃ ca puṇyam
12aṣṭāvakra uvāca
12ṣaḍādhāne dakṣiṇām āhur eke; ṣaḍ eveme ṛtavaḥ kālacakram
ṣaḍ indriyāṇy uta ṣaṭ kṛttikāś ca; ṣaṭ sādyaskāḥ sarvavedeṣu dṛṣṭāḥ
13bandy uvāca
13sapta grāmyāḥ paśavaḥ sapta vanyāḥ; sapta chandāṃsi kratum ekaṃ vahanti
saptarṣayaḥ sapta cāpy arhaṇāni; saptatantrī prathitā caiva vīṇā
14aṣṭāvakra uvāca
14 aṣṭau śāṇāḥ śatamānaṃ vahanti; tathāṣṭapādaḥ śarabhaḥ siṃhaghātī
aṣṭau vasūñ śuśruma devatāsu; yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ
15bandy uvāca
15navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ; tathā prāhur navayogaṃ viṣargam
navākṣarā bṛhatī saṃpradiṣṭā; navayogo gaṇanām eti śaśvat
16aṣṭāvakra uvāca
16daśā daśoktāḥ puruṣasya loke; sahasram āhur daśa pūrṇaṃ śatāni
daśaiva māsān bibhrati garbhavatyo; daśerakā daśa dāśā daśārṇāḥ
17bandy uvāca
17ekādaśaikādaśinaḥ paśūnām; ekādaśaivātra bhavanti yūpāḥ
ekādaśa prāṇabhṛtāṃ vikārā; ekādaśoktā divi deveṣu rudrāḥ
18aṣṭāvakra uvāca
18saṃvatsaraṃ dvādaśa māsam āhur; jagatyāḥ pādo dvādaśaivākṣarāṇi
dvādaśāhaḥ prākṛto yajña ukto; dvādaśādityān kathayantīha viprāḥ
19bandy uvāca
19trayodaśī tithir uktā mahogrā; trayodaśadvīpavatī mahī ca
20lomaśa uvāca
20etāvad uktvā virarāma bandī; ślokasyārdhaṃ vyājahārāṣṭavakraḥ
trayodaśāhāni sasāra keśī; trayodaśādīny aticchandāṃsi cāhuḥ
21tato mahān udatiṣṭhan ninādas; tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya
adhomukhaṃ dhyānaparaṃ tadānīm; aṣṭāvakraṃ cāpy udīryantam eva
22tasmiṃs tathā saṃkule vartamāne; sphīte yajñe janakasyātha rājñaḥ
aṣṭāvakraṃ pūjayanto 'bhyupeyur; viprāḥ sarve prāñjalayaḥ pratītāḥ
23aṣṭāvakra uvāca
23anena vai brāhmaṇāḥ śuśruvāṃso; vāde jitvā salile majjitāḥ kila
tān eva dharmān ayam adya bandī; prāpnotu gṛhyāpsu nimajjayainam
24bandy uvāca
24ahaṃ putro varuṇasyota rājñas; tatrāsa satraṃ dvādaśavārṣikaṃ vai
satreṇa te janaka tulyakālaṃ; tadarthaṃ te prahitā me dvijāgryāḥ
25ete sarve varuṇasyota yajñaṃ; draṣṭuṃ gatā iha āyānti bhūyaḥ
aṣṭāvakraṃ pūjaye pūjanīyaṃ; yasya hetor janitāraṃ sameṣye
26aṣṭāvakra uvāca
26viprāḥ samudrāmbhasi majjitās te; vācā jitā medhayā āvidānāḥ
tāṃ medhayā vācam athojjahāra; yathā vācam avacinvanti santaḥ
27agnir dahañ jātavedāḥ satāṃ gṛhān; visarjayaṃs tejasā na sma dhākṣīt
bāleṣu putreṣu kṛpaṇaṃ vadatsu; tathā vācam avacinvanti santaḥ
28śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi; utāho tvāṃ stutayo mādayanti
hastīva tvaṃ janaka vitudyamāno; na māmikāṃ vācam imāṃ śṛṇoṣi
29janaka uvāca
29śṛṇomi vācaṃ tava divyarūpām; amānuṣīṃ divyarūpo 'si sākṣāt
ajaiṣīr yad bandinaṃ tvaṃ vivāde; nisṛṣṭa eṣa tava kāmo 'dya bandī
30aṣṭāvakra uvāca
30nānena jīvatā kaś cid artho me bandinā nṛpa
pitā yady asya varuṇo majjayainaṃ jalāśaye
31bandy uvāca
31ahaṃ putro varuṇasyota rājño; na me bhayaṃ salile majjitasya
imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam; aṣṭāvakraś ciranaṣṭaṃ kahoḍam
32lomaśa uvāca
32tatas te pūjitā viprā varuṇena mahātmanā
udatiṣṭhanta te sarve janakasya samīpataḥ
33kahoḍa uvāca
33ityartham icchanti sutāñ janā janaka karmaṇā
yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama
34utābalasya balavān uta bālasya paṇḍitaḥ
uta vāviduṣo vidvān putro janaka jāyate
35bandy uvāca
35śitena te paraśunā svayam evāntako nṛpa
śirāṃsy apāharatv ājau ripūṇāṃ bhadram astu te
36mahad ukthyaṃ gīyate sāma cāgryaṃ; samyak somaḥ pīyate cātra satre
śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ; sākṣād devā janakasyeha yajñe
37lomaśa uvāca
37samutthiteṣv atha sarveṣu rājan; vipreṣu teṣv adhikaṃ suprabheṣu
anujñāto janakenātha rājñā; viveśa toyaṃ sāgarasyota bandī
38aṣṭāvakraḥ pitaraṃ pūjayitvā; saṃpūjito brāhmaṇais tair yathāvat
pratyājagāmāśramam eva cāgryaṃ; jitvā bandiṃ sahito mātulena
39atra kaunteya sahito bhrātṛbhis tvaṃ; sukhoṣitaḥ saha vipraiḥ pratītaḥ
puṇyāny anyāni śucikarmaikabhaktir; mayā sārdhaṃ caritāsy ājamīḍha