Book 3 Chapter 133
1aṣṭāvakra uvāca
1andhasya panthā badhirasya panthāḥ; striyaḥ panthā vaivadhikasya panthāḥ
rājñaḥ panthā brāhmaṇenāsametya; sametya tu brāhmaṇasyaiva panthāḥ
2rājovāca
2panthā ayaṃ te 'dya mayā nisṛṣṭo; yenecchase tena kāmaṃ vrajasva
na pāvako vidyate vai laghīyān; indro 'pi nityaṃ namate brāhmaṇānām
3aṣṭāvakra uvāca
3yajñaṃ draṣṭuṃ prāptavantau sva tāta; kautūhalaṃ nau balavad vai vivṛddham
āvāṃ prāptāv atithī saṃpraveśaṃ; kāṅkṣāvahe dvārapate tavājñām
4aindradyumner yajñadṛśāv ihāvāṃ; vivakṣū vai janakendraṃ didṛkṣū
na vai krodhād vyādhinaivottamena; saṃyojaya dvārapāla kṣaṇena
5dvārapāla uvāca
5bandeḥ samādeśakarā vayaṃ sma; nibodha vākyaṃ ca mayeryamāṇam
na vai bālāḥ praviśanty atra viprā; vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ
6aṣṭāvakra uvāca
6yady atra vṛddheṣu kṛtaḥ praveśo; yuktaṃ mama dvārapāla praveṣṭum
vayaṃ hi vṛddhāś caritavratāś ca; vedaprabhāvena praveśanārhāḥ
7 śuśrūṣavaś cāpi jitendriyāś ca; jñānāgame cāpi gatāḥ sma niṣṭhām
na bāla ity avamantavyam āhur; bālo 'py agnir dahati spṛśyamānaḥ
8dvārapāla uvāca
8sarasvatīm īraya vedajuṣṭām; ekākṣarāṃ bahurūpāṃ virājam
aṅgātmānaṃ samavekṣasva bālaṃ; kiṃ ślāghase durlabhā vādasiddhiḥ
9aṣṭāvakra uvāca
9na jñāyate kāyavṛddhyā vivṛddhir; yathāṣṭhīlā śālmaleḥ saṃpravṛddhā
hrasvo 'lpakāyaḥ phalito vivṛddho; yaś cāphalas tasya na vṛddhabhāvaḥ
10dvārapāla uvāca
10vṛddhebhya eveha matiṃ sma bālā; gṛhṇanti kālena bhavanti vṛddhāḥ
na hi jñānam alpakālena śakyaṃ; kasmād bālo vṛddha ivāvabhāṣase
11aṣṭāvakra uvāca
11na tena sthaviro bhavati yenāsya palitaṃ śiraḥ
bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ
12na hāyanair na palitair na vittena na bandhubhiḥ
ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān
13didṛkṣur asmi saṃprāpto bandinaṃ rājasaṃsadi
nivedayasva māṃ dvāḥstha rājñe puṣkaramāline
14draṣṭāsy adya vadato dvārapāla; manīṣibhiḥ saha vāde vivṛddhe
utāho vāpy uccatāṃ nīcatāṃ vā; tūṣṇīṃ bhūteṣv atha sarveṣu cādya
15dvārapāla uvāca
15kathaṃ yajñaṃ daśavarṣo viśes tvaṃ; vinītānāṃ viduṣāṃ saṃpraveśyam
upāyataḥ prayatiṣye tavāhaṃ; praveśane kuru yatnaṃ yathāvat
16aṣṭāvakra uvāca
16bho bho rājañ janakānāṃ variṣṭha; sabhājyas tvaṃ tvayi sarvaṃ samṛddham
tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ; yayātir eko nṛpatir vā purastāt
17vidvān bandī vedavido nigṛhya; vāde bhagnān apratiśaṅkamānaḥ
tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir; jale sarvān majjayatīti naḥ śrutam
18sa tac chrutvā brāhmaṇānāṃ sakāśād; brahmodyaṃ vai kathayitum āgato 'smi
kvāsau bandī yāvad enaṃ sametya; nakṣatrāṇīva savitā nāśayāmi
19rājovāca
19āśaṃsase bandinaṃ tvaṃ vijetum; avijñātvā vākyabalaṃ parasya
vijñātavīryaiḥ śakyam evaṃ pravaktuṃ; dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ
20aṣṭāvakra uvāca
20vivādito 'sau na hi mādṛśair hi; siṃhīkṛtas tena vadaty abhītaḥ
sametya māṃ nihataḥ śeṣyate 'dya; mārge bhagnaṃ śakaṭam ivābalākṣam
21rājovāca
21ṣaṇṇābher dvādaśākṣasya caturviṃśatiparvaṇaḥ
yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ
22aṣṭāvakra uvāca
22caturviṃśatiparva tvāṃ ṣaṇṇābhi dvādaśapradhi
tat triṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati
23rājovāca
23vaḍave iva saṃyukte śyenapāte divaukasām
kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam
24aṣṭāvakra uvāca
24mā sma te te gṛhe rājañ śātravāṇām api dhruvam
vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam
25rājovāca
25kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati
kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate
26aṣṭāvakra uvāca
26matsyaḥ supto na nimiṣaty aṇḍaṃ jātaṃ na copati
aśmano hṛdayaṃ nāsti nadī vegena vardhate
27rājovāca
27na tvā manye mānuṣaṃ devasattvaṃ; na tvaṃ bālaḥ sthaviras tvaṃ mato me
na te tulyo vidyate vākpralāpe; tasmād dvāraṃ vitarāmy eṣa bandī