Book 3 Chapter 132
1lomaśa uvāca
1yaḥ kathyate mantravid agryabuddhir; auddālakiḥ śvetaketuḥ pṛthivyām
tasyāśramaṃ paśya narendra puṇyaṃ; sadāphalair upapannaṃ mahījaiḥ
2sākṣād atra śvetaketur dadarśa; sarasvatīṃ mānuṣadeharūpām
vetsyāmi vāṇīm iti saṃpravṛttāṃ; sarasvatīṃ śvetaketur babhāṣe
3tasmin kāle brahmavidāṃ variṣṭhāv; āstāṃ tadā mātulabhāgineyau
aṣṭāvakraś caiva kahoḍasūnur; auddālakiḥ śvetaketuś ca rājan
4videharājasya mahīpates tau; viprāv ubhau mātulabhāgineyau
praviśya yajñāyatanaṃ vivāde; bandiṃ nijagrāhatur aprameyam
5yudhiṣṭhira uvāca
5kathaṃprabhāvaḥ sa babhūva vipras; tathāyuktaṃ yo nijagrāha bandim
aṣṭāvakraḥ kena cāsau babhūva; tat sarvaṃ me lomaśa śaṃsa tattvam
6lomaśa uvāca
6uddālakasya niyataḥ śiṣya eko; nāmnā kahoḍeti babhūva rājan
śuśrūṣur ācāryavaśānuvartī; dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra
7 taṃ vai viprāḥ paryabhavaṃś ca śiṣyās; taṃ ca jñātvā viprakāraṃ guruḥ saḥ
tasmai prādāt sadya eva śrutaṃ ca; bhāryāṃ ca vai duhitaraṃ svāṃ sujātām
8tasyā garbhaḥ samabhavad agnikalpaḥ; so 'dhīyānaṃ pitaram athābhyuvāca
sarvāṃ rātrim adhyayanaṃ karoṣi; nedaṃ pitaḥ samyag ivopavartate
9upālabdhaḥ śiṣyamadhye maharṣiḥ; sa taṃ kopād udarasthaṃ śaśāpa
yasmāt kukṣau vartamāno bravīṣi; tasmād vakro bhavitāsy aṣṭakṛtvaḥ
10sa vai tathā vakra evābhyajāyad; aṣṭāvakraḥ prathito vai maharṣiḥ
tasyāsīd vai mātulaḥ śvetaketuḥ; sa tena tulyo vayasā babhūva
11saṃpīḍyamānā tu tadā sujātā; vivardhamānena sutena kukṣau
uvāca bhartāram idaṃ rahogatā; prasādya hīnaṃ vasunā dhanārthinī
12kathaṃ kariṣyāmy adhanā maharṣe; māsaś cāyaṃ daśamo vartate me
na cāsti te vasu kiṃ cit prajātā; yenāham etām āpadaṃ nistareyam
13uktas tv evaṃ bhāryayā vai kahoḍo; vittasyārthe janakam athābhyagacchat
sa vai tadā vādavidā nigṛhya; nimajjito bandinehāpsu vipraḥ
14uddālakas taṃ tu tadā niśamya; sūtena vāde 'psu tathā nimajjitam
uvāca tāṃ tatra tataḥ sujātām; aṣṭāvakre gūhitavyo 'yam arthaḥ
15rarakṣa sā cāpy ati taṃ sumantraṃ; jāto 'py evaṃ na sa śuśrāva vipraḥ
uddālakaṃ pitṛvac cāpi mene; aṣṭāvakro bhrātṛvac chvetaketum
16tato varṣe dvādaśe śvetaketur; aṣṭāvakraṃ pitur aṅke nisannam
apākarṣad gṛhya pāṇau rudantaṃ; nāyaṃ tavāṅkaḥ pitur ity uktavāṃś ca
17yat tenoktaṃ duruktaṃ tat tadānīṃ; hṛdi sthitaṃ tasya suduḥkham āsīt
gṛhaṃ gatvā mātaraṃ rodamānaḥ; papracchedaṃ kva nu tāto mameti
18tataḥ sujātā paramārtarūpā; śāpād bhītā sarvam evācacakṣe
tad vai tattvaṃ sarvam ājñāya mātur; ity abravīc chvetaketuṃ sa vipraḥ
19gacchāva yajñaṃ janakasya rājño; bahvāścaryaḥ śrūyate tasya yajñaḥ
śroṣyāvo 'tra brāhmaṇānāṃ vivādam; annaṃ cāgryaṃ tatra bhokṣyāvahe ca
vicakṣaṇatvaṃ ca bhaviṣyate nau; śivaś ca saumyaś ca hi brahmaghoṣaḥ
20tau jagmatur mātulabhāgineyau; yajñaṃ samṛddhaṃ janakasya rājñaḥ
aṣṭāvakraḥ pathi rājñā sametya; utsāryamāṇo vākyam idaṃ jagāda