Book 3 Chapter 131
1śyena uvāca
1dharmātmānaṃ tv āhur ekaṃ sarve rājan mahīkṣitaḥ
sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi
2vihitaṃ bhakṣaṇaṃ rājan pīḍyamānasya me kṣudhā
mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi
3rājovāca
3saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija
matsakāśam anuprāptaḥ prāṇagṛdhnur ayaṃ dvijaḥ
4evam abhyāgatasyeha kapotasyābhayārthinaḥ
apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi
5praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena lakṣyate
matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ
6śyena uvāca
6āhārāt sarvabhūtāni saṃbhavanti mahīpate
āhāreṇa vivardhante tena jīvanti jantavaḥ
7śakyate dustyaje 'py arthe cirarātrāya jīvitum
na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram
8bhakṣyād vilopitasyādya mama prāṇā viśāṃ pate
visṛjya kāyam eṣyanti panthānam apunarbhavam
9pramṛte mayi dharmātman putradāraṃ naśiṣyati
rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇān naśiṣyasi
10dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat
avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama
11virodhiṣu mahīpāla niścitya gurulāghavam
na bādhā vidyate yatra taṃ dharmaṃ samudācaret
12gurulāghavam ājñāya dharmādharmaviniścaye
yato bhūyāṃs tato rājan kuru dharmaviniścayam
13rājovāca
13bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama
suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsy asaṃśayam
tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase
14na te 'sty aviditaṃ kiṃ cid iti tvā lakṣayāmy aham
śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhv iti manyase
15āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama
śakyaś cāpy anyathā kartum āhāro 'py adhikas tvayā
16govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā
tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase
17śyena uvāca
17na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā
bhakṣayāmi mahārāja kim annādyena tena me
18yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava
tam utsṛja mahīpāla kapotam imam eva me
19śyenāḥ kapotān khādanti sthitir eṣā sanātanī
mā rājan mārgam ājñāya kadalīskandham āruha
20rājovāca
20rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita
yad vā kāmayase kiṃ cic chyena sarvaṃ dadāni te
vinemaṃ pakṣiṇaṃ śyena śaraṇārthinam āgatam
21yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama
tad ācakṣva kariṣyāmi na hi dāsye kapotakam
22śyena uvāca
22uśīnara kapote te yadi sneho narādhipa
ātmano māṃsam utkṛtya kapotatulayā dhṛtam
23yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa
tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati
24rājovāca
24anugraham imaṃ manye śyena yan mābhiyācase
tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam
25lomaśa uvāca
25athotkṛtya svamāṃsaṃ tu rājā paramadharmavit
tulayām āsa kaunteya kapotena sahābhibho
26dhriyamāṇas tu tulayā kapoto vyatiricyate
punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ
27na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam
tata utkṛttamāṃso 'sāv āruroha svayaṃ tulām
28śyena uvāca
28indro 'ham asmi dharmajña kapoto havyavāḍ ayam
jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau
29yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate
eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati
30yāval loke manuṣyās tvāṃ kathayiṣyanti pārthiva
tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ
31lomaśa uvāca
31tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ
paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam
32atra vai satataṃ devā munayaś ca sanātanāḥ
dṛśyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ