Book 3 Chapter 129
1lomaśa uvāca
1asmin kila svayaṃ rājann iṣṭavān vai prajāpatiḥ
satram iṣṭīkṛtaṃ nāma purā varṣasahasrikam
2ambarīṣaś ca nābhāga iṣṭavān yamunām anu
yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ
3deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa
yatreṣṭvā daśa padmāni sadasyebhyo nisṛṣṭavān
4sārvabhaumasya kaunteya yayāter amitaujasaḥ
spardhamānasya śakreṇa paśyedaṃ yajñavāstv iha
5paśya nānāvidhākārair agnibhir nicitāṃ mahīm
majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ
6eṣā śamy ekapatrā sā śarakaṃ caitad uttamam
paśya rāmahradān etān paśya nārāyaṇāśramam
7etad ārcīkaputrasya yogair vicarato mahīm
apasarpaṇaṃ mahīpāla raupyāyām amitaujasaḥ
8atrānuvaṃśaṃ paṭhataḥ śṛṇu me kurunandana
ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata
9yugaṃdhare dadhi prāśya uṣitvā cācyutasthale
tadvad bhūtilaye snātvā saputrā vastum icchasi
10ekarātram uṣitveha dvitīyaṃ yadi vatsyasi
etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā
11atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama
dvāram etad dhi kaunteya kurukṣetrasya bhārata
12atraiva nāhuṣo rājā rājan kratubhir iṣṭavān
yayātir bahuratnāḍhyair yatrendro mudam abhyagāt
13etat plakṣāvataraṇaṃ yamunātīrtham ucyate
etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ
14atra sārasvatair yajñair ījānāḥ paramarṣayaḥ
yūpolūkhalinas tāta gacchanty avabhṛthāplavam
15atraiva bharato rājā medhyam aśvam avāsṛjat
asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm
16atraiva puruṣavyāghra maruttaḥ satram uttamam
āste devarṣimukhyena saṃvartenābhipālitaḥ
17atropaspṛśya rājendra sarvāṃl lokān prapaśyati
pūyate duṣkṛtāc caiva samupaspṛśya bhārata
18vaiśaṃpāyana uvāca
18tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ
lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanam abravīt
19sarvāṃl lokān prapaśyāmi tapasā satyavikrama
ihasthaḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam
20lomaśa uvāca
20evam etan mahābāho paśyanti paramarṣayaḥ
sarasvatīm imāṃ puṇyāṃ paśyaikaśaraṇāvṛtām
21yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati
iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ
ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca
22vedī prajāpater eṣā samantāt pañcayojanā
kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ