Book 3 Chapter 128
1somaka uvāca
1brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā
putrakāmatayā sarvaṃ kariṣyāmi vacas tava
2lomaśa uvāca
2tataḥ sa yājayām āsa somakaṃ tena jantunā
mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ
3hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ
taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare
savye pāṇau gṛhītvā tu yājako 'pi sma karṣati
4kurarīṇām ivārtānām apākṛṣya tu taṃ sutam
viśasya cainaṃ vidhinā vapām asya juhāva saḥ
5vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ
ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana
sarvāś ca garbhān alabhaṃs tatas tāḥ pārthivāṅganāḥ
6tato daśasu māseṣu somakasya viśāṃ pate
jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata
7jantur jyeṣṭhaḥ samabhavaj janitryām eva bhārata
sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ
8tac ca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare
tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ
9tataḥ sa lokam agamat somakasya guruḥ param
atha kāle vyatīte tu somako 'py agamat param
10atha taṃ narake ghore pacyamānaṃ dadarśa saḥ
tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija
11tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam
tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam
12etac chrutvā sa rājarṣir dharmarājānam abravīt
aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ
matkṛte hi mahābhāgaḥ pacyate narakāgninā
13dharma uvāca
13nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadā cana
imāni tava dṛśyante phalāni dadatāṃ vara
14somaka uvāca
14puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam
icchāmy aham anenaiva saha vastuṃ surālaye
15narake vā dharmarāja karmaṇāsya samo hy aham
puṇyāpuṇyaphalaṃ deva samam astv āvayor idam
16dharma uvāca
16yady evam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam
tulyakālaṃ sahānena paścāt prāpsyasi sadgatim
17lomaśa uvāca
17sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ
punaś ca lebhe lokān svān karmaṇā nirjitāñ śubhān
saha tenaiva vipreṇa guruṇā sa gurupriyaḥ
18eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate
kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ
19etasminn api rājendra vatsyāmo vigatajvarāḥ
ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha