Book 3 Chapter 127
1yudhiṣṭhira uvāca
1kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara
karmāṇy asya prabhāvaṃ ca śrotum icchāmi tattvataḥ
2lomaśa uvāca
2yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ
tasya bhāryāśataṃ rājan sadṛśīnām abhūt tadā
3sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ
kaṃ cin nāsādayām āsa kālena mahatā api
4kadā cit tasya vṛddhasya yatamānasya yatnataḥ
jantur nāma sutas tasmin strīśate samajāyata
5taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate
satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate
6tataḥ pipīlikā jantuṃ kadā cid adaśat sphiji
sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ
7tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ
parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat
8tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ
amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ
9tataḥ prasthāpayām āsa kim etad iti pārthivaḥ
tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati
10tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ
praviśyāntaḥpuraṃ putram āśvāsayad ariṃdamaḥ
11sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ
ṛtvijaiḥ sahito rājan sahāmātya upāviśat
12somaka uvāca
12dhig astv ihaikaputratvam aputratvaṃ varaṃ bhavet
nityāturatvād bhūtānāṃ śoka evaikaputratā
13idaṃ bhāryāśataṃ brahman parīkṣyopacitaṃ prabho
putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā
14ekaḥ kathaṃ cid utpannaḥ putro jantur ayaṃ mama
yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param
15vayaś ca samatītaṃ me sabhāryasya dvijottama
āsāṃ prāṇāḥ samāyattā mama cātraikaputrake
16syān nu karma tathā yuktaṃ yena putraśataṃ bhavet
mahatā laghunā vāpi karmaṇā duṣkareṇa vā
17ṛtvig uvāca
17asti vai tādṛśaṃ karma yena putraśataṃ bhavet
yadi śaknoṣi tat kartum atha vakṣyāmi somaka
18somaka uvāca
18kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet
kṛtam eva hi tad viddhi bhagavān prabravītu me
19ṛtvig uvāca
19yajasva jantunā rājaṃs tvaṃ mayā vitate kratau
tataḥ putraśataṃ śrīmad bhaviṣyaty acireṇa te
20vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ
tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān
21tasyām eva tu te jantur bhavitā punar ātmajaḥ
uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati