Book 3 Chapter 123
1lomaśa uvāca
1kasya cit tv atha kālasya surāṇām aśvinau nṛpa
kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaśyatām
2tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva
ūcatuḥ samabhidrutya nāsatyāv aśvināv idam
3kasya tvam asi vāmoru kiṃ vane vai karoṣi ca
icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane
4tataḥ sukanyā saṃvītā tāv uvāca surottamau
śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām
5athāśvinau prahasyaitām abrūtāṃ punar eva tu
kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane
6bhrājase vanamadhye tvaṃ vidyut saudāminī yathā
na deveṣv api tulyāṃ hi tvayā paśyāva bhāmini
7sarvābharaṇasaṃpannā paramāmbaradhāriṇī
śobhethās tv anavadyāṅgi na tv evaṃ malapaṅkinī
8kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim
tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam
9asamarthaṃ paritrāṇe poṣaṇe ca śucismite
sādhu cyavanam utsṛjya varayasvaikam āvayoḥ
patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ
10evam uktā sukanyā tu surau tāv idam abravīt
ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ
11tāv abrūtāṃ punas tv enām āvāṃ devabhiṣagvarau
yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava
12tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu
etena samayenainam āmantraya varānane
13sā tayor vacanād rājann upasaṃgamya bhārgavam
uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati
14tac chrutvā cyavano bhāryām uvāca kriyatām iti
bhartrā sā samanujñātā kriyatām ity athābravīt
15śrutvā tad aśvinau vākyaṃ tat tasyāḥ kriyatām iti
ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ
16tato 'mbhaś cyavanaḥ śīghraṃ rūpārthī praviveśa ha
aśvināv api tad rājan saraḥ praviśatāṃ prabho
17tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ
divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ
tulyarūpadharāś caiva manasaḥ prītivardhanāḥ
18te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe
asmākam īpsitaṃ bhadre patitve varavarṇini
yatra vāpy abhikāmāsi taṃ vṛṇīṣva suśobhane
19sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān
niścitya manasā buddhyā devī vavre svakaṃ patim
20labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam
hṛṣṭo 'bravīn mahātejās tau nāsatyāv idaṃ vacaḥ
21yathāhaṃ rūpasaṃpanno vayasā ca samanvitaḥ
kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām
22tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau
miṣato devarājasya satyam etad bravīmi vām
23tac chrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ
cyavano 'pi sukanyā ca surāv iva vijahratuḥ