Book 3 Chapter 121
1lomaśa uvāca
1nṛgeṇa yajamānena someneha puraṃdaraḥ
tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt
2iha devaiḥ sahendrair hi prajāpatibhir eva ca
iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ
3āmūrtarayasaś ceha rājā vajradharaṃ prabhum
tarpayām āsa somena hayamedheṣu saptasu
4tasya saptasu yajñeṣu sarvam āsīd dhiraṇmayam
vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe
5teṣv eva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ
saptaikaikasya yūpasya caṣālāś copari sthitāḥ
6tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān
svayam utthāpayām āsur devāḥ sendrā yudhiṣṭhira
7teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
8sikatā vā yathā loke yathā vā divi tārakāḥ
yathā vā varṣato dhārā asaṃkhyeyāś ca kena cit
9tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ
sadasyebhyo mahārāja teṣu yajñeṣu saptasu
10bhavet saṃkhyeyam etad vai yad etat parikīrtitam
na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ
11hiraṇmayībhir gobhiś ca kṛtābhir viśvakarmaṇā
brāhmaṇāṃs tarpayām āsa nānādigbhyaḥ samāgatān
12alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ
gayasya yajamānasya tatra tatra viśāṃ pate
13sa lokān prāptavān aindrān karmaṇā tena bhārata
salokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛśet
14tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha
upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi
15vaiśaṃpāyana uvāca
15sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha
vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm
samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ
16tato 'sya sarvāṇy ācakhyau lomaśo bhagavān ṛṣiḥ
tīrthāni ramaṇīyāni tatra tatra viśāṃ pate
17yathāyogaṃ yathāprīti prayayau bhrātṛbhiḥ saha
dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraśaḥ
18lomaśa uvāca
18devānām eti kaunteya tathā rājñāṃ salokatām
vaiḍūryaparvataṃ dṛṣṭvā narmadām avatīrya ca
19saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca
etam āsādya kaunteya sarvapāpaiḥ pramucyate
20eṣa śaryātiyajñasya deśas tāta prakāśate
sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ
21cukopa bhārgavaś cāpi mahendrasya mahātapāḥ
saṃstambhayām āsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ
sukanyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān
22yudhiṣṭhira uvāca
22kathaṃ viṣṭambhitas tena bhagavān pākaśāsanaḥ
kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ
23nāsatyau ca kathaṃ brahman kṛtavān somapīthinau
etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama