Book 3 Chapter 119
1janamejaya uvāca
1prabhāsatīrthaṃ saṃprāpya vṛṣṇayaḥ pāṇḍavās tathā
kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana
2te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ
vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam
3vaiśaṃpāyana uvāca
3prabhāsatīrthaṃ saṃprāpya puṇyaṃ tīrthaṃ mahodadheḥ
vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire
4tato gokṣīrakundendumṛṇālarajataprabhaḥ
vanamālī halī rāmo babhāṣe puṣkarekṣaṇam
5na kṛṣṇa dharmaś carito bhavāya; jantor adharmaś ca parābhavāya
yudhiṣṭhiro yatra jaṭī mahātmā; vanāśrayaḥ kliśyati cīravāsāḥ
6duryodhanaś cāpi mahīṃ praśāsti; na cāsya bhūmir vivaraṃ dadāti
dharmād adharmaś carito garīyān; itīva manyeta naro 'lpabuddhiḥ
7duryodhane cāpi vivardhamāne; yudhiṣṭhire cāsukha āttarājye
kiṃ nv adya kartavyam iti prajābhiḥ; śaṅkā mithaḥ saṃjanitā narāṇām
8ayaṃ hi dharmaprabhavo narendro; dharme rataḥ satyadhṛtiḥ pradātā
caled dhi rājyāc ca sukhāc ca pārtho; dharmād apetaś ca kathaṃ vivardhet
9 kathaṃ nu bhīṣmaś ca kṛpaś ca vipro; droṇaś ca rājā ca kulasya vṛddhaḥ
pravrājya pārthān sukham āpnuvanti; dhik pāpabuddhīn bharatapradhānān
10kiṃ nāma vakṣyaty avanipradhānaḥ; pitṝn samāgamya paratra pāpaḥ
putreṣu samyak caritaṃ mayeti; putrān apāpān avaropya rājyāt
11nāsau dhiyā saṃpratipaśyati sma; kiṃ nāma kṛtvāham acakṣur evam
jātaḥ pṛthivyām iti pārthiveṣu; pravrājya kaunteyam athāpi rājyāt
12nūnaṃ samṛddhān pitṛlokabhūmau; cāmīkarābhān kṣitijān praphullān
vicitravīryasya sutaḥ saputraḥ; kṛtvā nṛśaṃsaṃ bata paśyati sma
13vyūḍhottarāṃsān pṛthulohitākṣān; nemān sma pṛcchan sa śṛṇoti nūnam
prasthāpayad yat sa vanaṃ hy aśaṅko; yudhiṣṭhiraṃ sānujam āttaśastram
14yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ; nirāyudho dīrghabhujo nihanyāt
śrutvaiva śabdaṃ hi vṛkodarasya; muñcanti sainyāni śakṛt samūtram
15sa kṣutpipāsādhvakṛśas tarasvī; sametya nānāyudhabāṇapāṇiḥ
vane smaran vāsam imaṃ sughoraṃ; śeṣaṃ na kuryād iti niścitaṃ me
16na hy asya vīryeṇa balena kaś cit; samaḥ pṛthivyāṃ bhavitā nareṣu
śītoṣṇavātātapakarśitāṅgo; na śeṣam ājāv asuhṛtsu kuryāt
17prācyāṃ nṛpān ekarathena jitvā; vṛkodaraḥ sānucarān raṇeṣu
svastyāgamad yo 'tirathas tarasvī; so 'yaṃ vane kliśyati cīravāsāḥ
18yo dantakūre vyajayan nṛdevān; samāgatān dākṣiṇātyān mahīpān
taṃ paśyatemaṃ sahadevam adya; tapasvinaṃ tāpasaveṣarūpam
19yaḥ pārthivān ekarathena vīro; diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ
so 'yaṃ vane mūlaphalena jīvañ; jaṭī caraty adya malācitāṅgaḥ
20satre samṛddhe 'ti rathasya rājño; vedītalād utpatitā sutā yā
seyaṃ vane vāsam imaṃ suduḥkhaṃ; kathaṃ sahaty adya satī sukhārhā
21trivargamukhyasya samīraṇasya; deveśvarasyāpy atha vāśvinoś ca
eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu; vane caranty alpasukhāḥ sukhārhāḥ
22jite hi dharmasya sute sabhārye; sabhrātṛke sānucare niraste
duryodhane cāpi vivardhamāne; kathaṃ na sīdaty avaniḥ saśailā