Book 3 Chapter 116
1akṛtavraṇa uvāca
1sa vedādhyayane yukto jamadagnir mahātapāḥ
tapas tepe tato devān niyamād vaśam ānayat
2sa prasenajitaṃ rājann adhigamya narādhipam
reṇukāṃ varayām āsa sa ca tasmai dadau nṛpaḥ
3reṇukāṃ tv atha saṃprāpya bhāryāṃ bhārgavanandanaḥ
āśramasthas tayā sārdhaṃ tapas tepe 'nukūlayā
4tasyāḥ kumārāś catvāro jajñire rāmapañcamāḥ
sarveṣām ajaghanyas tu rāma āsīj jaghanyajaḥ
5phalāhāreṣu sarveṣu gateṣv atha suteṣu vai
reṇukā snātum agamat kadā cin niyatavratā
6sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam
dadarśa reṇukā rājann āgacchantī yadṛcchayā
7krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam
ṛddhimantaṃ tatas tasya spṛhayām āsa reṇukā
8vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā
praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata
9sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām
dhikśabdena mahātejā garhayām āsa vīryavān
10tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ
ājagāma suṣeṇaś ca vasur viśvāvasus tathā
11tān ānupūrvyād bhagavān vadhe mātur acodayat
na ca te jātasaṃmohāḥ kiṃ cid ūcur vicetasaḥ
12tataḥ śaśāpa tān kopāt te śaptāś cetanāṃ jahuḥ
mṛgapakṣisadharmāṇaḥ kṣipram āsañ jaḍopamāḥ
13tato rāmo 'bhyagāt paścād āśramaṃ paravīrahā
tam uvāca mahāmanyur jamadagnir mahātapāḥ
14jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ
tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat
15tatas tasya mahārāja jamadagner mahātmanaḥ
kopo agacchat sahasā prasannaś cābravīd idam
16mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram
vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā
17sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai
pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā
18apratidvandvatāṃ yuddhe dīrgham āyuś ca bhārata
dadau ca sarvān kāmāṃs tāñ jamadagnir mahātapāḥ
19kadā cit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho
athānūpapatir vīraḥ kārtavīryo 'bhyavartata
20tam āśramapadaṃ prāptam ṛṣer bhāryā samarcayat
sa yuddhamadasaṃmatto nābhyanandat tathārcanam
21pramathya cāśramāt tasmād dhomadhenvās tadā balāt
jahāra vatsaṃ krośantyā babhañja ca mahādrumān
22āgatāya ca rāmāya tadācaṣṭa pitā svayam
gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat
23sa manyuvaśam āpannaḥ kārtavīryam upādravat
tasyātha yudhi vikramya bhārgavaḥ paravīrahā
24ciccheda niśitair bhallair bāhūn parighasaṃnibhān
sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ
25arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ
āśramasthaṃ vinā rāmaṃ jamadagnim upādravan
26te taṃ jaghnur mahāvīryam ayudhyantaṃ tapasvinam
asakṛd rāma rāmeti vikrośantam anāthavat
27kārtavīryasya putrās tu jamadagniṃ yudhiṣṭhira
ghātayitvā śarair jagmur yathāgatam ariṃdamāḥ
28apakrānteṣu caiteṣu jamadagnau tathāgate
samitpāṇir upāgacchad āśramaṃ bhṛgunandanaḥ
29sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam
anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ