Book 3 Chapter 115
1vaiśaṃpāyana uvāca
1sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ
tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha
2lomaśaś cāsya tān sarvān ācakhyau tatra tāpasān
bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān
3tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ
rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam
4kadā nu rāmo bhagavāṃs tāpasān darśayiṣyati
tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam
5akṛtavraṇa uvāca
5āyān evāsi vidito rāmasya viditātmanaḥ
prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati
6caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ
asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī
7yudhiṣṭhira uvāca
7bhavān anugato vīraṃ jāmadagnyaṃ mahābalam
pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇaḥ
8sa bhavān kathayatv etad yathā rāmeṇa nirjitāḥ
āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā
9akṛtavraṇa uvāca
9kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ
gādhīti viśruto loke vanavāsaṃ jagāma saḥ
10vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā
ṛcīko bhārgavas tāṃ ca varayām āsa bhārata
11tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam
ucitaṃ naḥ kule kiṃ cit pūrvair yat saṃpravartitam
12ekataḥ śyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām
sahasraṃ vājināṃ śulkam iti viddhi dvijottama
13na cāpi bhagavān vācyo dīyatām iti bhārgava
deyā me duhitā ceyaṃ tvadvidhāya mahātmane
14ṛcīka uvāca
14ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām
dāsyāmy aśvasahasraṃ te mama bhāryā sutāstu te
15akṛtavraṇa uvāca
15sa tatheti pratijñāya rājan varuṇam abravīt
ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām
sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām
16tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā
tad aśvatīrthaṃ vikhyātam utthitā yatra te hayāḥ
17gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā
tato gādhiḥ sutāṃ tasmai janyāś cāsan surās tadā
labdhvā hayasahasraṃ tu tāṃś ca dṛṣṭvā divaukasaḥ
18dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ
yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā
19taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ
ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca
20bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam
arcitvā paryupāsīnau prāñjalī tasthatus tadā
21tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt
varaṃ vṛṇīṣva subhage dātā hy asmi tavepsitam
22sā vai prasādayām āsa taṃ guruṃ putrakāraṇāt
ātmanaś caiva mātuś ca prasādaṃ ca cakāra saḥ
23bhṛgur uvāca
23ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai
āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram
24āliṅgane tu te rājaṃś cakratuḥ sma viparyayam
kadā cid bhṛgur āgacchat taṃ ca veda viparyayam
25athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām
brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati
26kṣatriyo brāhmaṇācāro mātus tava suto mahān
bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ
27tataḥ prasādayām āsa śvaśuraṃ sā punaḥ punaḥ
na me putro bhaved īdṛk kāmaṃ pautro bhaved iti
28evam astv iti sā tena pāṇḍava pratinanditā
jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate
tejasā varcasā caiva yuktaṃ bhārgavanandanam
29sa vardhamānas tejasvī vedasyādhyayanena vai
bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata
30taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha
caturvidhāni cāstrāṇi bhāskaropamavarcasam