Book 3 Chapter 114
1vaiśaṃpāyana uvāca
1tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya
ānupūrvyeṇa sarvāṇi jagāmāyatanāny uta
2sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa
nadīśatānāṃ pañcānāṃ madhye cakre samāplavam
3tataḥ samudratīreṇa jagāma vasudhādhipaḥ
bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata
4lomaśa uvāca
4ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī
yatrāyajata dharmo 'pi devāñ śaraṇam etya vai
5ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam
uttaraṃ tīram etad dhi satataṃ dvijasevitam
6samena devayānena pathā svargam upeyuṣaḥ
atra vai ṛṣayo 'nye 'pi purā kratubhir ījire
7atraiva rudro rājendra paśum ādattavān makhe
rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt
8hṛte paśau tadā devās tam ūcur bharatarṣabha
mā parasvam abhidrogdhā mā dharmān sakalānn aśīḥ
9tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan
iṣṭyā cainaṃ tarpayitvā mānayāṃ cakrire tadā
10tataḥ sa paśum utsṛjya devayānena jagmivān
atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira
11ayātayāmaṃ sarvebhyo bhāgebhyo bhāgam uttamam
devāḥ saṃkalpayām āsur bhayād rudrasya śāśvatam
12imāṃ gāthām atra gāyann apaḥ spṛśati yo naraḥ
devayānas tasya panthāś cakṣuś caiva prakāśate
13vaiśaṃpāyana uvāca
13tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā
avatīrya mahābhāgā tarpayāṃ cakrire pitṝn
14yudhiṣṭhira uvāca
14upaspṛśyaiva bhagavann asyāṃ nadyāṃ tapodhana
mānuṣād asmi viṣayād apetaḥ paśya lomaśa
15sarvāṃl lokān prapaśyāmi prasādāt tava suvrata
vaikhānasānāṃ japatām eṣa śabdo mahātmanām
16lomaśa uvāca
16triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira
yatra dhvaniṃ śṛṇoṣy enaṃ tūṣṇīm āssva viśāṃ pate
17etat svayaṃbhuvo rājan vanaṃ ramyaṃ prakāśate
yatrāyajata kaunteya viśvakarmā pratāpavān
18yasmin yajñe hi bhūr dattā kaśyapāya mahātmane
saparvatavanoddeśā dakṣiṇā vai svayaṃbhuvā
19avāsīdac ca kaunteya dattamātrā mahī tadā
uvāca cāpi kupitā lokeśvaram idaṃ prabhum
20na māṃ martyāya bhagavan kasmai cid dātum arhasi
pradānaṃ mogham etat te yāsyāmy eṣā rasātalam
21viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ
prasādayāṃ babhūvātha tato bhūmiṃ viśāṃ pate
22tataḥ prasannā pṛthivī tapasā tasya pāṇḍava
punar unmajjya salilād vedīrūpā sthitā babhau
23saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā
āruhyātra mahārāja vīryavān vai bhaviṣyasi
24ahaṃ ca te svastyayanaṃ prayokṣye; yathā tvam enām adhirokṣyase 'dya
spṛṣṭā hi martyena tataḥ samudram; eṣā vedī praviśaty ājamīḍha
25agnir mitro yonir āpo 'tha devyo; viṣṇo retas tvam amṛtasya nābhiḥ
evaṃ bruvan pāṇḍava satyavākyaṃ; vedīm imāṃ tvaṃ tarasādhiroha
26vaiśaṃpāyana uvāca
26tataḥ kṛtasvastyayano mahātmā; yudhiṣṭhiraḥ sāgaragām agacchat
kṛtvā ca tacchāsanam asya sarvaṃ; mahendram āsādya niśām uvāsa