Book 3 Chapter 113
1vibhāṇḍaka uvāca
1rakṣāṃsi caitāni caranti putra; rūpeṇa tenādbhutadarśanena
atulyarūpāṇy atighoravanti; vighnaṃ sadā tapasaś cintayanti
2surūparūpāṇi ca tāni tāta; pralobhayante vividhair upāyaiḥ
sukhāc ca lokāc ca nipātayanti; tāny ugrakarmāṇi munīn vaneṣu
3na tāni seveta munir yatātmā; satāṃ lokān prārthayānaḥ kathaṃ cit
kṛtvā vighnaṃ tāpasānāṃ ramante; pāpācārās tapasas tāny apāpa
4asajjanenācaritāni putra; pāpāny apeyāni madhūni tāni
mālyāni caitāni na vai munīnāṃ; smṛtāni citrojjvalagandhavanti
5lomaśa uvāca
5rakṣāṃsi tānīti nivārya putraṃ; vibhāṇḍakas tāṃ mṛgayāṃ babhūva
nāsādayām āsa yadā tryaheṇa; tadā sa paryāvavṛte 'śramāya
6yadā punaḥ kāśyapo vai jagāma; phalāny āhartuṃ vidhinā śrāmaṇena
tadā punar lobhayituṃ jagāma; sā veśayoṣā munim ṛśyaśṛṅgam
7 dṛṣṭvaiva tām ṛśyaśṛṅgaḥ prahṛṣṭaḥ; saṃbhrāntarūpo 'bhyapatat tadānīm
provāca caināṃ bhavato 'śramāya; gacchāva yāvan na pitā mamaiti
8tato rājan kāśyapasyaikaputraṃ; praveśya yogena vimucya nāvam
pralobhayantyo vividhair upāyair; ājagmur aṅgādhipateḥ samīpam
9saṃsthāpya tām āśramadarśane tu; saṃtāritāṃ nāvam atīva śubhrām
tīrād upādāya tathaiva cakre; rājāśramaṃ nāma vanaṃ vicitram
10antaḥpure taṃ tu niveśya rājā; vibhāṇḍakasyātmajam ekaputram
dadarśa devaṃ sahasā pravṛṣṭam; āpūryamāṇaṃ ca jagaj jalena
11sa lomapādaḥ paripūrṇakāmaḥ; sutāṃ dadāv ṛśyaśṛṅgāya śāntām
krodhapratīkārakaraṃ ca cakre; gobhiś ca mārgeṣv abhikarṣaṇaṃ ca
12vibhāṇḍakasyāvrajataḥ sa rājā; paśūn prabhūtān paśupāṃś ca vīrān
samādiśat putragṛddhī maharṣir; vibhāṇḍakaḥ paripṛcched yadā vaḥ
13sa vaktavyaḥ prāñjalibhir bhavadbhiḥ; putrasya te paśavaḥ karṣaṇaṃ ca
kiṃ te priyaṃ vai kriyatāṃ maharṣe; dāsāḥ sma sarve tava vāci baddhāḥ
14athopāyāt sa muniś caṇḍakopaḥ; svam āśramaṃ mūlaphalāni gṛhya
anveṣamāṇaś ca na tatra putraṃ; dadarśa cukrodha tato bhṛśaṃ saḥ
15tataḥ sa kopena vidīryamāṇa; āśaṅkamāno nṛpater vidhānam
jagāma campāṃ pradidhakṣamāṇas; tam aṅgarājaṃ viṣayaṃ ca tasya
16sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān; ghoṣān samāsāditavān samṛddhān
gopaiś ca tair vidhivat pūjyamāno; rājeva tāṃ rātrim uvāsa tatra
17saṃprāpya satkāram atīva tebhyaḥ; provāca kasya prathitāḥ stha saumyāḥ
ūcus tatas te 'bhyupagamya sarve; dhanaṃ tavedaṃ vihitaṃ sutasya
18deśe tu deśe tu sa pūjyamānas; tāṃś caiva śṛṇvan madhurān pralāpān
praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ; samāsasādāṅgapatiṃ purastham
19saṃpūjitas tena nararṣabheṇa; dadarśa putraṃ divi devaṃ yathendram
śāntāṃ snuṣāṃ caiva dadarśa tatra; saudāminīm uccarantīṃ yathaiva
20 grāmāṃś ca ghoṣāṃś ca sutaṃ ca dṛṣṭvā; śāntāṃ ca śānto 'sya paraḥ sa kopaḥ
cakāra tasmai paramaṃ prasādaṃ; vibhāṇḍako bhūmipater narendra
21sa tatra nikṣipya sutaṃ maharṣir; uvāca sūryāgnisamaprabhāvam
jāte putre vanam evāvrajethā; rājñaḥ priyāṇy asya sarvāṇi kṛtvā
22sa tadvacaḥ kṛtavān ṛśyaśṛṅgo; yayau ca yatrāsya pitā babhūva
śāntā cainaṃ paryacarad yathāvat; khe rohiṇī somam ivānukūlā
23arundhatī vā subhagā vasiṣṭhaṃ; lopāmudrā vāpi yathā hy agastyam
nalasya vā damayantī yathābhūd; yathā śacī vajradharasya caiva
24nāḍāyanī cendrasenā yathaiva; vaśyā nityaṃ mudgalasyājamīḍha
tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ; prītyā yuktā paryacaran narendra
25tasyāśramaḥ puṇya eṣo vibhāti; mahāhradaṃ śobhayan puṇyakīrteḥ
atra snātaḥ kṛtakṛtyo viśuddhas; tīrthāny anyāny anusaṃyāhi rājan