Book 3 Chapter 110
1lomaśa uvāca
1eṣā devanadī puṇyā kauśikī bharatarṣabha
viśvāmitrāśramo ramya eṣa cātra prakāśate
2āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ
ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ
3tapaso yaḥ prabhāvena varṣayām āsa vāsavam
anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā
4mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ
viṣaye lomapādasya yaś cakārādbhutaṃ mahat
5nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ
lomapādo duhitaraṃ sāvitrīṃ savitā yathā
6yudhiṣṭhira uvāca
6ṛśyaśṛṅgaḥ kathaṃ mṛgyām utpannaḥ kāśyapātmajaḥ
viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ
7kimarthaṃ ca bhayāc chakras tasya bālasya dhīmataḥ
anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtrahā
8kathaṃrūpā ca śāntābhūd rājaputrī yatavratā
lobhayām āsa yā ceto mṛgabhūtasya tasya vai
9lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ
kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ
10etan me bhagavan sarvaṃ vistareṇa yathātatham
vaktum arhasi śuśrūṣor ṛṣyaśṛṅgasya ceṣṭitam
11lomaśa uvāca
11vibhāṇḍakasya brahmarṣes tapasā bhāvitātmanaḥ
amoghavīryasya sataḥ prajāpatisamadyuteḥ
12śṛṇu putro yathā jāta ṛśyaśṛṅgaḥ pratāpavān
mahāhrade mahātejā bālaḥ sthavirasaṃmataḥ
13mahāhradaṃ samāsādya kāśyapas tapasi sthitaḥ
dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ
14tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm
apsūpaspṛśato rājan mṛgī tac cāpibat tadā
15saha toyena tṛṣitā sā garbhiṇy abhavan nṛpa
amoghatvād vidheś caiva bhāvitvād daivanirmitāt
16tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ
ṛśyaśṛṅgas taponityo vana eva vyavardhata
17tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ
tenarśyaśṛṅga ity evaṃ tadā sa prathito 'bhavat
18na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ
tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa
19etasminn eva kāle tu sakhā daśarathasya vai
lomapāda iti khyāto aṅgānām īśvaro 'bhavat
20tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ
sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ
21purohitāpacārāc ca tasya rājño yadṛcchayā
na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ
22sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ
pravarṣaṇe surendrasya samarthān pṛthivīpatiḥ
23kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām
tam ūcuś coditās tena svamatāni manīṣiṇaḥ
24tatra tv eko munivaras taṃ rājānam uvāca ha
kupitās tava rājendra brāhmaṇā niskṛtiṃ cara
25ṛśyaśṛṅgaṃ munisutam ānayasva ca pārthiva
vāneyam anabhijñaṃ ca nārīṇām ārjave ratam
26sa ced avatared rājan viṣayaṃ te mahātapāḥ
sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ
27etac chrutvā vaco rājan kṛtvā niskṛtim ātmanaḥ
sa gatvā punar āgacchat prasanneṣu dvijātiṣu
rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ
28tato 'ṅgapatir āhūya sacivān mantrakovidān
ṛśyaśṛṅgāgame yatnam akaron mantraniścaye
29so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyutaḥ
śāstrajñair alam arthajñair nītyāṃ ca pariniṣṭhitaiḥ
30tata ānāyayām āsa vāramukhyā mahīpatiḥ
veśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ
31ṛśyaśṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ
lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ
32tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ
aśakyam ūcus tat kāryaṃ vivarṇā gatacetasaḥ
33tatra tv ekā jaradyoṣā rājānam idam abravīt
prayatiṣye mahārāja tam ānetuṃ tapodhanam
34abhipretāṃs tu me kāmān samanujñātum arhasi
tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam
35tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ
dhanaṃ ca pradadau bhūri ratnāni vividhāni ca
36tato rūpeṇa saṃpannā vayasā ca mahīpate
striya ādāya kāś cit sā jagāma vanam añjasā