Book 3 Chapter 109
1vaiśaṃpāyana uvāca
1tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha
nandām aparanandāṃ ca nadyau pāpabhayāpahe
2sa parvataṃ samāsādya hemakūṭam anāmayam
acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ
3vāco yatrābhavan meghā upalāś ca sahasraśaḥ
nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ
4vāyur nityaṃ vavau yatra nityaṃ devaś ca varṣati
sāyaṃ prātaś ca bhagavān dṛśyate havyavāhanaḥ
5evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ
lomaśaṃ punar eva sma paryapṛcchat tad adbhutam
6lomaśa uvāca
6yathāśrutam idaṃ pūrvam asmābhir arikarśana
tad ekāgramanā rājan nibodha gadato mama
7asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ
anekaśatavarṣāyus tapasvī kopano bhṛśam
8sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha
ya iha vyāharet kaś cid upalān utsṛjes tadā
9vātaṃ cāhūya mā śabdam ity uvāca sa tāpasaḥ
vyāharaṃś caiva puruṣo meghena vinivāryate
10evam etāni karmāṇi rājaṃs tena maharṣiṇā
kṛtāni kāni cit kopāt pratiṣiddhāni kāni cit
11nandām abhigatān devān purā rājann iti śrutiḥ
anvapadyanta sahasā puruṣā devadarśinaḥ
12te darśanam anicchanto devāḥ śakrapurogamāḥ
durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam
13tadā prabhṛti kaunteya narā girim imaṃ sadā
nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum
14nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ
āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava
15iha devāḥ sadā sarve yajñān ājahrur uttamān
teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata
16kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam
yūpaprakārā bahavo vṛkṣāś ceme viśāṃ pate
17devāś ca ṛṣayaś caiva vasanty adyāpi bhārata
teṣāṃ sāyaṃ tathā prātar dṛśyate havyavāhanaḥ
18ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate
kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ
19tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi
viśvāmitreṇa yatrograṃ tapas taptam anuttamam
20vaiśaṃpāyana uvāca
20tatas tatra samāplutya gātrāṇi sagaṇo nṛpaḥ
jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm