Book 3 Chapter 106
1lomaśa uvāca
1te taṃ dṛṣṭvā hayaṃ rājan saṃprahṛṣṭatanūruhāḥ
anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ
saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ
2tataḥ kruddho mahārāja kapilo munisattamaḥ
vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam
3sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan
dadāha sumahātejā mandabuddhīn sa sāgarān
4tān dṛṣṭvā bhasmasād bhūtān nāradaḥ sumahātapāḥ
sagarāntikam āgacchat tac ca tasmai nyavedayat
5sa tac chrutvā vaco ghoraṃ rājā munimukhodgatam
muhūrtaṃ vimanā bhūtvā sthāṇor vākyam acintayat
ātmānam ātmanāśvāsya hayam evānvacintayat
6aṃśumantaṃ samāhūya asamajñaḥsutaṃ tadā
pautraṃ bharataśārdūla idaṃ vacanam abravīt
7ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām
kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ
8tava cāpi pitā tāta parityakto mayānagha
dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā
9yudhiṣṭhira uvāca
9kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam
tyaktavān dustyajaṃ vīraṃ tan me brūhi tapodhana
10lomaśa uvāca
10asamañjā iti khyātaḥ sagarasya suto hy abhūt
yaṃ śaibyā janayām āsa paurāṇāṃ sa hi dārakān
khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān
11tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ
sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ
12tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ
asamañjobhayād ghorāt tato nas trātum arhasi
13paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ
muhūrtaṃ vimanā bhūtvā sacivān idam abravīt
14asamañjāḥ purād adya suto me vipravāsyatām
yadi vo matpriyaṃ kāryam etac chīghraṃ vidhīyatām
15evam uktā narendreṇa sacivās te narādhipa
yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ
16etat te sarvam ākhyātaṃ yathā putro mahātmanā
paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ
17aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha
tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me
18sagara uvāca
18pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca
alābhena tathāśvasya paritapyāmi putraka
19tasmād duḥkhābhisaṃtaptaṃ yajñavighnāc ca mohitam
hayasyānayanāt pautra narakān māṃ samuddhara
20lomaśa uvāca
20aṃśumān evam uktas tu sagareṇa mahātmanā
jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī
21sa tu tenaiva mārgeṇa samudraṃ praviveśa ha
apaśyac ca mahātmānaṃ kapilaṃ turagaṃ ca tam
22sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam
praṇamya śirasā bhūmau kāryam asmai nyavedayat
23tataḥ prīto mahātejāḥ kalipo 'ṃśumato 'bhavat
uvāca cainaṃ dharmātmā varado 'smīti bhārata
24sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt
dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā
25tam uvāca mahātejāḥ kapilo munipuṃgavaḥ
dadāni tava bhadraṃ te yad yat prārthayase 'nagha
26tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam
tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā
27tava caiva prabhāvena svargaṃ yāsyanti sāgarāḥ
pautraś ca te tripathagāṃ tridivād ānayiṣyati
pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram
28hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava
yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ
29aṃśumān evam uktas tu kapilena mahātmanā
ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ
30so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ
mūrdhni tenāpy upāghrātas tasmai sarvaṃ nyavedayat
31yathā dṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā
taṃ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam
32tac chrutvā sagaro rājā putrajaṃ duḥkham atyajat
aṃśumantaṃ ca saṃpūjya samāpayata taṃ kratum
33samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ
putratve kalpayām āsa samudraṃ varuṇālayam
34praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ
pautre bhāraṃ samāveśya jagāma tridivaṃ tadā
35aṃśumān api dharmātmā mahīṃ sāgaramekhalām
praśaśāsa mahārāja yathaivāsya pitāmahaḥ
36tasya putraḥ samabhavad dilīpo nāma dharmavit
tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ
37dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat
paryatapyata duḥkhena teṣāṃ gatim acintayat
38gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ
na cāvatārayām āsa ceṣṭamāno yathābalam
39tasya putraḥ samabhavac chrīmān dharmaparāyaṇaḥ
bhagīratha iti khyātaḥ satyavāg anasūyakaḥ
40abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ
tapaḥsiddhisamāyogāt sa rājā bharatarṣabha
vanāj jagāma tridivaṃ kālayogena bhārata