Book 3 Chapter 103
1lomaśa uvāca
1samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ
uvāca sahitān devān ṛṣīṃś caiva samāgatān
2eṣa lokahitārthaṃ vai pibāmi varuṇālayam
bhavadbhir yad anuṣṭheyaṃ tac chīghraṃ saṃvidhīyatām
3etāvad uktvā vacanaṃ maitrāvaruṇir acyutaḥ
samudram apibat kruddhaḥ sarvalokasya paśyataḥ
4pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ
vismayaṃ paramaṃ jagmuḥ stutibhiś cāpy apūjayan
5tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ
tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat
6saṃpūjyamānas tridaśair mahātmā; gandharvatūryeṣu nadatsu sarvaśaḥ
divyaiś ca puṣpair avakīryamāṇo; mahārṇavaṃ niḥsalilaṃ cakāra
7 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ; surāḥ samastāḥ paramaprahṛṣṭāḥ
pragṛhya divyāni varāyudhāni; tān dānavāñ jaghnur adīnasattvāḥ
8te vadhyamānās tridaśair mahātmabhir; mahābalair vegibhir unnadadbhiḥ
na sehire vegavatāṃ mahātmanāṃ; vegaṃ tadā dhārayituṃ divaukasām
9te vadhyamānās tridaśair dānavā bhīmanisvanāḥ
cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata
10te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ
yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ
11te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ
nihatya bahv aśobhanta puṣpitā iva kiṃśukāḥ
12hataśeṣās tataḥ ke cit kāleyā manujottama
vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ
13nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam
tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ
14tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham
tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ
15pūrayasva mahābāho samudraṃ lokabhāvana
yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja
16evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ
jīrṇaṃ tad dhi mayā toyam upāyo 'nyaḥ pracintyatām
pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ
17etac chrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ
vismitāś ca viṣaṇṇāś ca babhūvuḥ sahitāḥ surāḥ
18parasparam anujñāpya praṇamya munipuṃgavam
prajāḥ sarvā mahārāja viprajagmur yathāgatam
19tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham
pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ
ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam