Book 3 Chapter 100
1lomaśa uvāca
1samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām
kāleyāḥ saṃpravartanta trailokyasya vināśane
2te rātrau samabhikruddhā bhakṣayanti sadā munīn
āśrameṣu ca ye santi punyeṣv āyataneṣu ca
3vasiṣṭhasyāśrame viprā bhakṣitās tair durātmabhiḥ
aśītiśatam aṣṭau ca nava cānye tapasvinaḥ
4cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam
phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam
5evaṃ rātrau sma kurvanti viviśuś cārṇavaṃ divā
bharadvājāśrame caiva niyatā brahmacāriṇaḥ
vāyvāhārāmbubhakṣāś ca viṃśatiḥ saṃnipātitāḥ
6evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā
niśāyāṃ paridhāvanti mattā bhujabalāśrayāt
kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn
7na cainān anvabudhyanta manujā manujottama
evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu
8prabhāte samadṛśyanta niyatāhārakarśitāḥ
mahītalasthā munayaḥ śarīrair gatajīvitaiḥ
9kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ
ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ
10kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca
vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā
11niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam
jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam
12evaṃ prakṣīyamāṇāś ca mānavā manujeśvara
ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt
13ke cid guhāḥ praviviśur nirjharāṃś cāpare śritāḥ
apare maraṇodvignā bhayāt prānān samutsṛjan
14ke cid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ
mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire
15na caitān adhijagmus te samudraṃ samupāśritān
śramaṃ jagmuś ca paramam ājagmuḥ kṣayam eva ca
16jagaty upaśamaṃ yāte naṣṭayajñotsavakriye
ājagmuḥ paramām ārtiṃ tridaśā manujeśvara
17sametya samahendrāś ca bhayān mantraṃ pracakrire
nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam
18tato devāḥ sametās te tadocur madhusūdanam
tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho
tvayā sṛṣṭam idaṃ sarvaṃ yac ceṅgaṃ yac ca neṅgati
19tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa
vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā
20ādidaityo mahāvīryo hiraṇyakaśipus tvayā
nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama
21avadhyaḥ sarvabhūtānāṃ baliś cāpi mahāsuraḥ
vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā
22asuraś ca maheṣvāso jambha ity abhiviśrutaḥ
yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ
23evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate
asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana
24tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe
rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt