Book 3 Chapter 99
1lomaśa uvāca
1tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ
āsasāda tato vṛtraṃ sthitam āvṛtya rodasī
2kālakeyair mahākāyaiḥ samantād abhirakṣitam
samudyatapraharaṇaiḥ saśṛṅgair iva parvataiḥ
3tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ
muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat
4udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ
āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām
5śirobhiḥ prapatadbhiś ca antarikṣān mahītalam
tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata
6te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ
tridaśān abhyavartanta dāvadagdhā ivādrayaḥ
7teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām
na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt
8tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ
vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat
9taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ
svatejo vyadadhāc chakre balam asya vivardhayan
10viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇās tataḥ
svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ
11sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha
ṛṣibhiś ca mahābhāgair balavān samapadyata
12jñātvā balasthaṃ tridaśādhipaṃ tu; nanāda vṛtro mahato ninādān
tasya praṇādena dharā diśaś ca; khaṃ dyaur nagāś cāpi cacāla sarvam
13tato mahendraḥ paramābhitaptaḥ; śrutvā ravaṃ ghorarūpaṃ mahāntam
bhaye nimagnas tvaritaṃ mumoca; vajraṃ mahat tasya vadhāya rājan
14sa śakravajrābhihataḥ papāta; mahāsuraḥ kāñcanamālyadhārī
yathā mahāñ śailavaraḥ purastāt; sa mandaro viṣṇukarāt pramuktaḥ
15tasmin hate daityavare bhayārtaḥ; śakraḥ pradudrāva saraḥ praveṣṭum
vajraṃ na mene svakarāt pramuktaṃ; vṛtraṃ hataṃ cāpi bhayān na mene
16sarve ca devā muditāḥ prahṛṣṭā; maharṣayaś cendram abhiṣṭuvantaḥ
sarvāṃś ca daityāṃs tvaritāḥ sametya; jaghnuḥ surā vṛtravadhābhitaptān
17te vadhyamānās tridaśais tadānīṃ; samudram evāviviśur bhayārtāḥ
praviśya caivodadhim aprameyaṃ; jhaṣākulaṃ ratnasamākulaṃ ca
18tadā sma mantraṃ sahitāḥ pracakrus; trailokyanāśārtham abhismayantaḥ
tatra sma ke cin matiniścayajñās; tāṃs tān upāyān anuvarṇayanti
19teṣāṃ tu tatra kramakālayogād; ghorā matiś cintayatāṃ babhūva
ye santi vidyātapasopapannās; teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ
20lokā hi sarve tapasā dhriyante; tasmāt tvaradhvaṃ tapasaḥ kṣayāya
ye santi ke cid dhi vasuṃdharāyāṃ; tapasvino dharmavidaś ca tajjñāḥ
teṣāṃ vadhaḥ kriyatāṃ kṣipram eva; teṣu pranaṣṭeṣu jagat pranaṣṭam
21evaṃ hi sarve gatabuddhibhāvā; jagadvināśe paramaprahṛṣṭāḥ
durgaṃ samāśritya mahormimantaṃ; ratnākaraṃ varuṇasyālayaṃ sma