Book 3 Chapter 98
1yudhiṣṭhira uvāca
1bhūya evāham icchāmi maharṣes tasya dhīmataḥ
karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama
2lomaśa uvāca
2śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm
agastyasya mahārāja prabhāvam amitātmanaḥ
3āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ
kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ
4te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ
samantāt paryadhāvanta mahendrapramukhān surān
5tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā
puraṃdaraṃ puraskṛtya brahmāṇam upatasthire
6kṛtāñjalīṃs tu tān sarvān parameṣṭhī uvāca ha
viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam
7tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha
dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ
8taṃ gatvā sahitāḥ sarve varaṃ vai saṃprayācata
sa vo dāsyati dharmātmā suprītenāntarātmanā
9sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ
svāny asthīni prayaccheti trailokyasya hitāya vai
sa śarīraṃ samutsṛjya svāny asthīni pradāsyati
10tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham
mahac chatruhaṇaṃ tīkṣṇaṃ ṣaḍaśraṃ bhīmanisvanam
11tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ
etad vaḥ sarvam ākhyātaṃ tasmāc chīghraṃ vidhīyatām
12evam uktās tato devā anujñāpya pitāmaham
nārāyaṇaṃ puraskṛtya dadhīcasyāśramaṃ yayuḥ
13sarasvatyāḥ pare pāre nānādrumalatāvṛtam
ṣaṭpadodgītaninadair vighuṣṭaṃ sāmagair iva
puṃskokilaravonmiśraṃ jīvaṃjīvakanāditam
14mahiṣaiś ca varāhaiś ca sṛmaraiś camarair api
tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ
15kareṇubhir vāraṇaiś ca prabhinnakaraṭāmukhaiḥ
saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam
16siṃhavyāghrair mahānādān nadadbhir anunāditam
aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ
17teṣu teṣv avakāśeṣu śobhitaṃ sumanoramam
triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman
18tatrāpaśyan dadhīcaṃ te divākarasamadyutim
jājvalyamānaṃ vapuṣā yathā lakṣmyā pitāmaham
19tasya pādau surā rājann abhivādya praṇamya ca
ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā
20tato dadhīcaḥ paramapratītaḥ; surottamāṃs tān idam abhyuvāca
karomi yad vo hitam adya devāḥ; svaṃ cāpi dehaṃ tv aham utsṛjāmi
21sa evam uktvā dvipadāṃ variṣṭhaḥ; prāṇān vaśī svān sahasotsasarja
tataḥ surās te jagṛhuḥ parāsor; asthīni tasyātha yathopadeśam
22prahṛṣṭarūpāś ca jayāya devās; tvaṣṭāram āgamya tam artham ūcuḥ
tvaṣṭā tu teṣāṃ vacanaṃ niśamya; prahṛṣṭarūpaḥ prayataḥ prayatnāt
23 cakāra vajraṃ bhṛśam ugrarūpaṃ; kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ
anena vajrapravareṇa deva; bhasmīkuruṣvādya surārim ugram
24tato hatāriḥ sagaṇaḥ sukhaṃ vai; praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ
tvaṣṭrā tathoktaḥ sa puraṃdaras tu; vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt