Book 3 Chapter 97
1lomaśa uvāca
1ilvalas tān viditvā tu maharṣisahitān nṛpān
upasthitān sahāmātyo viṣayānte 'bhyapūjayat
2teṣāṃ tato 'suraśreṣṭha ātithyam akarot tadā
sa saṃskṛtena kauravya bhrātrā vātāpinā kila
3tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ
vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram
4athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ
viṣādo vo na kartavyo ahaṃ bhokṣye mahāsuram
5dhuryāsanam athāsādya niṣasāda mahāmuniḥ
taṃ paryaveṣad daityendra ilvalaḥ prahasann iva
6agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ
bhuktavaty asuro 'hvānam akarot tasya ilvalaḥ
7tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ
ilvalaś ca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram
8prāñjaliś ca sahāmātyair idaṃ vacanam abravīt
kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ
9pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā
īśaṃ hy asura vidmas tvāṃ vayaṃ sarve dhaneśvaram
10ime ca nātidhanino dhanārthaś ca mahān mama
yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ
11tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt
ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu
12agastya uvāca
12gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura
tāvad eva suvarṇasya ditsitaṃ te mahāsura
13mahyaṃ tato vai dviguṇaṃ rathaś caiva hiraṇmayaḥ
manojavau vājinau ca ditsitaṃ te mahāsura
jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ
14lomaśa uvāca
14jijñāsyamānaḥ sa rathaḥ kaunteyāsīd dhiraṇmayaḥ
tataḥ pravyathito daityo dadāv abhyadhikaṃ vasu
15vivājaś ca suvājaś ca tasmin yuktau rathe hayau
ūhatus tau vasūny āśu tāny agastyāśramaṃ prati
sarvān rājñaḥ sahāgastyān nimeṣād iva bhārata
16agastyenābhyanujñātā jagmū rājarṣayas tadā
kṛtavāṃś ca muniḥ sarvaṃ lopāmudrācikīrṣitam
17lopāmudrovāca
17kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam
utpādaya sakṛn mahyam apatyaṃ vīryavattaram
18agastya uvāca
18tuṣṭo 'ham asmi kalyāṇi tava vṛttena śobhane
vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu
19sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśasaṃmitam
daśa vā śatatulyāḥ syur eko vāpi sahasravat
20lopāmudrovāca
20sahasrasaṃmitaḥ putra eko me 'stu tapodhana
eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ
21lomaśa uvāca
21sa tatheti pratijñāya tayā samabhavan muniḥ
samaye samaśīlinyā śraddhāvāñ śraddadhānayā
22tata ādhāya garbhaṃ tam agamad vanam eva saḥ
tasmin vanagate garbho vavṛdhe sapta śāradān
23saptame 'bde gate cāpi prācyavat sa mahākaviḥ
jvalann iva prabhāvena dṛḍhasyur nāma bhārata
sāṅgopaniṣadān vedāñ japann eva mahāyaśāḥ
24tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ
sa bāla eva tejasvī pitus tasya niveśane
idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat
25tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā
lebhire pitaraś cāsya lokān rājan yathepsitān
26agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ
prāhrādir evaṃ vātāpir agastyena vināśitaḥ
27tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ
eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām