Book 3 Chapter 94
1vaiśaṃpāyana uvāca
1tataḥ saṃprasthito rājā kaunteyo bhūridakṣiṇaḥ
agastyāśramam āsādya durjayāyām uvāsa ha
2tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ
agastyeneha vātāpiḥ kimartham upaśāmitaḥ
3āsīd vā kiṃprabhāvaś ca sa daityo mānavāntakaḥ
kimarthaṃ codgato manyur agastyasya mahātmanaḥ
4lomaśa uvāca
4ilvalo nāma daiteya āsīt kauravanandana
maṇimatyāṃ puri purā vātāpis tasya cānujaḥ
5sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ
putraṃ me bhagavān ekam indratulyaṃ prayacchatu
6tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam
cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam
7samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam
sa punar deham āsthāya jīvan sma pratidṛśyate
8tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam
taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat
9tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ
vātāpiḥ prahasan rājan niścakrāma viśāṃ pate
10evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ
hiṃsayām āsa daiteya ilvalo duṣṭacetanaḥ
11agastyaś cāpi bhagavān etasmin kāla eva tu
pitṝn dadarśa garte vai lambamānān adhomukhān
12so 'pṛcchal lambamānāṃs tān bhavanta iha kiṃparāḥ
saṃtānahetor iti te tam ūcur brahmavādinaḥ
13te tasmai kathayām āsur vayaṃ te pitaraḥ svakāḥ
gartam etam anuprāptā lambāmaḥ prasavārthinaḥ
14yadi no janayethās tvam agastyāpatyam uttamam
syān no 'smān nirayān mokṣas tvaṃ ca putrāpnuyā gatim
15sa tān uvāca tejasvī satyadharmaparāyaṇaḥ
kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ
16tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ
ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam
17sa tasya tasya sattvasya tat tad aṅgam anuttamam
saṃbhṛtya tatsamair aṅgair nirmame striyam uttamām
18sa tāṃ vidarbharājāya putrakāmāya tāmyate
nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ
19sā tatra jajñe subhagā vidyutsaudāminī yathā
vibhrājamānā vapusā vyavardhata śubhānanā
20jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ
praharṣeṇa dvijātibhyo nyavedayata bhārata
21abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa
lopāmudreti tasyāś ca cakrire nāma te dvijāḥ
22vavṛdhe sā mahārāja bibhratī rūpam uttamam
apsv ivotpalinī śīghram agner iva śikhā śubhā
23tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ
dāśīśataṃ ca kalyāṇīm upatasthur vaśānugāḥ
24sā sma dāsīśatavṛtā madhye kanyāśatasya ca
āste tejasvinī kanyā rohiṇīva divi prabho
25yauvanasthām api ca tāṃ śīlācārasamanvitām
na vavre puruṣaḥ kaś cid bhayāt tasya mahātmanaḥ
26sā tu satyavatī kanyā rūpeṇāpsaraso 'py ati
toṣayām āsa pitaraṃ śīlena svajanaṃ tathā
27vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā
manasā cintayām āsa kasmai dadyāṃ sutām iti