Book 3 Chapter 92
1yudhiṣṭhira uvāca
1na vai nirguṇam ātmānaṃ manye devarṣisattama
tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ
2parāṃś ca nirguṇān manye na ca dharmaratān api
te ca lomaśa loke 'sminn ṛdhyante kena ketunā
3lomaśa uvāca
3nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃ cana
yad adharmeṇa vardherann adharmarucayo janāḥ
4vardhaty adharmeṇa naras tato bhadrāṇi paśyati
tataḥ sapatnāñ jayati samūlas tu vinaśyati
5mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate
vardhamānā hy adharmeṇa kṣayaṃ copagatāḥ punaḥ
6purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho
arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ
7tīrthāni devā viviśur nāviśan bhāratāsurāḥ
tān adharmakṛto darpaḥ pūrvam eva samāviśat
8darpān mānaḥ samabhavan mānāt krodho vyajāyata
krodhād ahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat
9tān alajjān gatahrīkān hīnavṛttān vṛthāvratān
kṣamā lakṣmīś ca dharmaś ca nacirāt prajahus tataḥ
lakṣmīs tu devān agamad alakṣmīr asurān nṛpa
10tān alakṣmīsamāviṣṭān darpopahatacetasaḥ
daiteyān dānavāṃś caiva kalir apy āviśat tataḥ
11tān alakṣmīsamāviṣṭān dānavān kalinā tathā
darpābhibhūtān kaunteya kriyāhīnān acetasaḥ
12mānābhibhūtān acirād vināśaḥ pratyapadyata
niryaśasyās tato daityāḥ kṛtsnaśo vilayaṃ gatāḥ
13devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca
abhyagacchan dharmaśīlāḥ puṇyāny āyatanāni ca
14tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava
prajahuḥ sarvapāpāni śreyaś ca pratipedire
15evaṃ hi dānavantaś ca kriyāvantaś ca sarvaśaḥ
tīrthāny agacchan vibudhās tenāpur bhūtim uttamām
16tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ
punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ
17yathaiva hi nṛgo rājā śibir auśīnaro yathā
bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ
18caramāṇās tapo nityaṃ sparśanād ambhasaś ca te
tīrthābhigamanāt pūtā darśanāc ca mahātmanām
19alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate
tathā tvam api rājendra labdhāsi vipulāṃ śriyam
20yathā cekṣvākur acarat saputrajanabāndhavaḥ
mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ
21kīrtiṃ puṇyām avindanta yathā devās tapobalāt
devarṣayaś ca kārtsnyena tathā tvam api vetsyase
22dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ
nacirād vinaśiṣyanti daityā iva na saṃśayaḥ