Book 3 Chapter 90
1lomaśa uvāca
1dhanaṃjayena cāpy uktaṃ yat tac chṛṇu yudhiṣṭhira
yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā
2tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana
śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam
3sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati
tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam
4yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ
tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt
5bhavatā cānugupto 'sau caret tīrthāni sarvaśaḥ
rakṣobhyo rakṣitavyaś ca durgeṣu viṣameṣu ca
6dadhīca iva devendraṃ yathā cāpy aṅgirā ravim
tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama
7yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ
tvayābhiguptān kaunteyān nātivarteyur antikāt
8so 'ham indrasya vacanān niyogād arjunasya ca
rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha
9dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana
idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha
10iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira
manvādibhir mahārāja tīrthayātrā bhayāpahā
11nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt
snāti tīrtheṣu kauravya na ca vakramatir naraḥ
12tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ
vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi
13yathā bhagīratho rājā rājānaś ca gayādayaḥ
yathā yayātiḥ kaunteya tathā tvam api pāṇḍava
14yudhiṣṭhira uvāca
14na harṣāt saṃprapaśyāmi vākyasyāsyottaraṃ kva cit
smared dhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ
15bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ
vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ
16yac ca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati
dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me
17tad yadā manyase brahman gamanaṃ tīrthadarśane
tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ
18vaiśaṃpāyana uvāca
18gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo 'bravīt
laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi
19yudhiṣṭhira uvāca
19bikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye
ye cāpy anugatāḥ paurā rājabhaktipuraskṛtāḥ
20dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te
sa dāsyati yathākālam ucitā yasya yā bhṛtiḥ
21sa ced yathocitāṃ vṛttiṃ na dadyān manujeśvaraḥ
asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati
22vaiśaṃpāyana uvāca
22tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ
viprāś ca yatayo yuktā jagmur nāgapuraṃ prati
23tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ
pratijagrāha vidhivad dhanaiś ca samatarpayat
24tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha
lomaśena ca suprītas trirātraṃ kāmyake 'vasat