Book 3 Chapter 89
1vaiśaṃpāyana uvāca
1evaṃ saṃbhāṣamāṇe tu dhaumye kauravanandana
lomaśaḥ sumahātejā ṛṣis tatrājagāma ha
2taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te
udatiṣṭhan mahābhāgaṃ divi śakram ivāmarāḥ
3tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ
papracchāgamane hetum aṭane ca prayojanam
4sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ
uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān
5saṃcarann asmi kaunteya sarvalokān yadṛcchayā
gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram
6tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam
śakrasyārdhāsanagataṃ tatra me vismayo mahān
āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam
7āha māṃ tatra deveśo gaccha pāṇḍusutān iti
so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam
8vacanāt puruhūtasya pārthasya ca mahātmanaḥ
ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana
9bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tac chṛṇu
yat tvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha
10tad astram āptaṃ pārthena rudrād apratimaṃ mahat
yat tad brahmaśiro nāma tapasā rudram āgatam
11amṛtād utthitaṃ raudraṃ tal labdhaṃ savyasācinā
tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam
12vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira
yamāt kuberād varuṇād indrāc ca kurunandana
astrāṇy adhītavān pārtho divyāny amitavikramaḥ
13viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca
vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi
14evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān
sukhaṃ vasati bībhatsur anujasyānujas tava
15yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt
tac ca te kathayiṣyāmi yudhiṣṭhira nibodha me
16bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ
brūyād yudhiṣṭhiraṃ tatra vacanān me dvijottama
17āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ
surakāryaṃ mahat kṛtvā yad āśakyaṃ divaukasaiḥ
18tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya
tapaso hi paraṃ nāsti tapasā vindate mahat
19ahaṃ ca karṇaṃ jānāmi yathāvad bharatarṣabha
na sa pārthasya saṃgrāme kalām arhati ṣoḍaśīm
20yac cāpi te bhayaṃ tasmān manasistham ariṃdama
tac cāpy apahariṣyāmi savyasācāv ihāgate
21yac ca te mānasaṃ vīra tīrthayātrām imāṃ prati
tac ca te lomaśaḥ sarvaṃ kathayiṣyaty asaṃśayam
22yac ca kiṃ cit tapoyuktaṃ phalaṃ tīrtheṣu bhārata
maharṣir eṣa yad brūyāt tac chraddheyam ananyathā