Book 3 Chapter 88
1dhaumya uvāca
1udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai
tāni te kīrtayiṣyāmi puṇyāny āyatanāni ca
2sarasvatī puṇyavahā hradinī vanamālinī
samudragā mahāvegā yamunā yatra pāṇḍava
3tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam
yatra sārasvatair iṣṭvā gacchanty avabhṛthaṃ dvijāḥ
4puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha
sahadevo 'yajad yatra śamyākṣepeṇa bhārata
5etasminn eva cārtheyam indragītā yudhiṣṭhira
gāthā carati loke 'smin gīyamānā dvijātibhiḥ
6agnayaḥ sahadevena ye citā yamunām anu
śataṃ śatasahasrāṇi sahasraśatadakṣiṇāḥ
7tatraiva bharato rājā cakravartī mahāyaśāḥ
viṃśatiṃ sapta cāṣṭau ca hayamedhān upāharat
8kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā
atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ
9sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā
vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā
10dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira
tatra vaivarṇyavarṇau ca supuṇyau manujādhipa
11vedajñau vedaviditau vidyāvedavidāv ubhau
yajantau kratubhir nityaṃ puṇyair bharatasattama
12sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā
viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai
13ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ
palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ
14yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam
svaṃ svaṃ toyam upādāya parivāryopatasthire
15api cātra mahārāja svayaṃ viśvāvasur jagau
imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ
16yajamānasya vai devāñ jamadagner mahātmanaḥ
āgamya saritaḥ sarvā madhunā samatarpayan
17gandharvayakṣarakṣobhir apsarobhiś ca śobhitam
kirātakiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam
18bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira
puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam
19sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā
parvataś ca purur nāma yatra jātaḥ purūravāḥ
20bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ
sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ
21yac ca bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha
nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ
22tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu
āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ
23uṣṇatoyavahā gaṅga śītatoyavahāparā
suvarṇasikatā rājan viśālāṃ badarīm anu
24ṛṣayo yatra devāś ca mahābhāgā mahaujasaḥ
prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum
25yatra nārāyaṇo devaḥ paramātmā sanātanaḥ
tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca
26tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam
tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ
27ādidevo mahāyogī yatrāste madhusūdanaḥ
puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā
28etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate
kīrtitāni naraśreṣṭha tīrthāny āyatanāni ca
29etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ
ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ
30caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ
bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi