Book 3 Chapter 87
1dhaumya uvāca
1avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi
yāni tatra pavitrāṇi puṇyāny āyatanāni ca
2priyaṅgvāmravanopetā vānīravanamālinī
pratyaksrotā nadī puṇyā narmadā tatra bhārata
3niketaḥ khyāyate puṇyo yatra viśravaso muneḥ
jajñe dhanapatir yatra kubero naravāhanaḥ
4vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ
divyapuṣpaphalās tatra pādapā haritacchadāḥ
5tasya śailasya śikhare saras tatra ca dhīmataḥ
praphullanalinaṃ rājan devagandharvasevitam
6bahvāścaryaṃ mahārāja dṛśyate tatra parvate
puṇye svargopame divye nityaṃ devarṣisevite
7hradinī puṇyatīrthā ca rājarṣes tatra vai sarit
viśvāmitranadī pārā puṇyā parapuraṃjaya
8yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ
papāta sa punar lokāṃl lebhe dharmān sanātanān
9tatra puṇyahradas tāta mainākaś caiva parvataḥ
bahumūlaphalo vīra asito nāma parvataḥ
10āśramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira
cyavanasyāśramaś caiva khyātaḥ sarvatra pāṇḍava
tatrālpenaiva sidhyanti mānavās tapasā vibho
11jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām
āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ
12tataḥ puṇyatamā rājan satataṃ tāpasāyutā
ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa
khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam
13pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata
vaikhānasānāṃ siddhānām ṛṣīṇām āśramaḥ priyaḥ
14apy atra saṃstavārthāya prajāpatir atho jagau
puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara
15manasāpy abhikāmasya puṣkarāṇi manasvinaḥ
pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate