Book 3 Chapter 86
1dhaumya uvāca
1dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata
vistareṇa yathābuddhi kīrtyamānāni bhārata
2yasyām ākhyāyate puṇyā diśi godāvarī nadī
bahvārāmā bahujalā tāpasācaritā śubhā
3veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe
mṛgadvijasamākīrṇe tāpasālayabhūṣite
4rājarṣes tatra ca sarin nṛgasya bharatarṣabha
ramyatīrthā bahujalā payoṣṇī dvijasevitā
5api cātra mahāyogī mārkaṇḍeyo mahātapāḥ
anuvaṃṣyāṃ jagau gāthāṃ nṛgasya dharaṇīpateḥ
6nṛgasya yajamānasya pratyakṣam iti naḥ śrutam
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
7māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam
yūpaś ca bharataśreṣṭha varuṇasrotase girau
8praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā
tāpasānām araṇyāni kīrtitāni yathāśruti
9vedī śūrpārake tāta jamadagner mahātmanaḥ
ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata
10aśokatīrthaṃ martyeṣu kaunteya bahulāśramam
agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira
11kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣv eva nararṣabha
tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ śṛṇu
12yatra devais tapas taptaṃ mahad icchadbhir āśrame
gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata
13śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ
hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ
14tatraiva tṛṇasomāgneḥ saṃpannaphalamūlavān
āśramo 'gastyaśiṣyasya puṇyo devasabhe girau
15vaiḍūryaparvatas tatra śrīmān maṇimayaḥ śivaḥ
agastyasyāśramaś caiva bahumūlaphalodakaḥ
16surāṣṭreṣv api vakṣyāmi puṇyāny āyatanāni ca
āśramān saritaḥ śailān sarāṃsi ca narādhipa
17camasonmajjanaṃ viprās tatrāpi kathayanty uta
prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira
18tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham
ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān
19tatra devarṣivaryeṇa nāradenānukīrtitaḥ
purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira
20puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite
ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate
21puṇyā dvāravatī tatra yatrāste madhusūdanaḥ
sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ
22ye ca vedavido viprā ye cādhyātmavido janāḥ
te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam
23pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate
puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam
24trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ
āste harir acintyātmā tatraiva madhusūdanaḥ