Book 3 Chapter 84
1vaiśaṃpāyana uvāca
1bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ
pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ
2mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ
astrahetor mahābāhur amitātmā vivāsitaḥ
3sa hi vīro 'nuraktaś ca samarthaś ca tapodhana
kṛtī ca bhṛśam apy astre vāsudeva iva prabhuḥ
4ahaṃ hy etāv ubhau brahman kṛṣṇāv arinighātinau
abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān
triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau
5nārado 'pi tathā veda so 'py aśaṃsat sadā mama
tathāham api jānāmi naranārāyaṇāv ṛṣī
6śakto 'yam ity ato matvā mayā saṃpreṣito 'rjunaḥ
indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam
draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ
7bhīṣmadroṇāv atirathau kṛpo drauṇiś ca durjayaḥ
dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ
sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā
8yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ
sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ
9so 'śvavegānilabalaḥ śarārcis talanisvanaḥ
rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ
10nisṛṣṭa iva kālena yugāntajvalano yathā
mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ
11taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān
śvetavājibalākābhṛd gāṇḍīvendrāyudhojjvalaḥ
12satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam
udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge
13sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ
divyāny astrāṇi bībhatsus tattvataḥ pratipatsyate
14alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ
nāsti tv atikriyā tasya raṇe 'rīṇāṃ pratikriyā
15taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam
draṣṭāro na hi bībhatsur bhāram udyamya sīdati
16vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara
avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā
17bhavān anyad vanaṃ sādhu bahvannaṃ phalavac chuci
ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ
18yatra kaṃ cid vayaṃ kālaṃ vasantaḥ satyavikramam
pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam
19vividhān āśramān kāṃś cid dvijātibhyaḥ pariśrutān
sarāṃsi saritaś caiva ramaṇīyāṃś ca parvatān
20ācakṣva na hi no brahman rocate tam ṛte 'rjunam
vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati