Book 3 Chapter 83
1pulastya uvāca
1atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam
upaspṛśya naro vidvān bhaven nāsty atra saṃśayaḥ
2rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā
tal lohityaṃ samāsādya vindyād bahu suvarṇakam
3karatoyāṃ samāsādya trirātropoṣito naraḥ
aśvamedham avāpnoti kṛte paitāmahe vidhau
4gaṅgāyās tv atha rājendra sāgarasya ca saṃgame
aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
5gaṅgāyās tv aparaṃ dvīpaṃ prāpya yaḥ snāti bhārata
trirātropoṣito rājan sarvakāmān avāpnuyāt
6tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm
virajaṃ tīrtham āsādya virājati yathā śaśī
7prabhavec ca kule puṇye sarvapāpaṃ vyapohati
gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ
8śoṇasya jyotirathyāś ca saṃgame nivasañ śuciḥ
tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet
9śoṇasya narmadāyāś ca prabhave kurunandana
vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet
10ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa
vājapeyam avāpnoti trirātropoṣito naraḥ
11kośalāyāṃ samāsādya kālatīrtha upaspṛśet
vṛśabhaikādaśaphalaṃ labhate nātra saṃśayaḥ
12puṣpavatyām upaspṛśya trirātropoṣito naraḥ
gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet
13tato badarikātīrthe snātvā prayatamānasaḥ
dīrgham āyur avāpnoti svargalokaṃ ca gacchati
14tato mahendram āsādya jāmadagnyaniṣevitam
rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet
15mataṅgasya tu kedāras tatraiva kurunandana
tatra snātvā naro rājan gosahasraphalaṃ labhet
16śrīparvataṃ samāsādya nadītīra upaspṛśet
aśvamedham avāpnoti svargalokaṃ ca gacchati
17śrīparvate mahādevo devyā saha mahādyutiḥ
nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ
18tatra devahrade snātvā śuciḥ prayatamānasaḥ
aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati
19ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam
vājapeyam avāpnoti nākapṛṣṭhe ca modate
20tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ
tatra snātvā naro rājan gosahasraphalaṃ labhet
21tatas tīre samudrasya kanyātīrtha upaspṛśet
tatropaspṛśya rājendra sarvapāpaiḥ pramucyate
22atha gokarṇam āsādya triṣu lokeṣu viśrutam
samudramadhye rājendra sarvalokanamaskṛtam
23yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ
24siddhacāraṇagandharvā mānuṣāḥ pannagās tathā
saritaḥ sāgarāḥ śailā upāsanta umāpatim
25tatreśānaṃ samabhyarcya trirātropoṣito naraḥ
daśāśvamedham āpnoti gāṇapatyaṃ ca vindati
uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ
26tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam
trirātram uṣitas tatra gosahasraphalaṃ labhet
27nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa
gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā
gāthā vā gītikā vāpi tasya saṃpadyate nṛpa
28saṃvartasya tu viprarṣer vāpīm āsādya durlabhām
rūpasya bhāgī bhavati subhagaś caiva jāyate
29tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ
mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ
30tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām
gavāmayam avāpnoti vāsuker lokam āpnuyāt
31veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet
varadāsaṃgame snātvā gosahasraphalaṃ labhet
32brahmasthānaṃ samāsādya trirātram uṣito naraḥ
gosahasraphalaṃ vindet svargalokaṃ ca gacchati
33kuśaplavanam āsādya brahmacārī samāhitaḥ
trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet
34tato devahrade ramye kṛṣṇaveṇṇājalodbhave
jātimātrahrade caiva tathā kanyāśrame nṛpa
35yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ
agniṣṭomaśataṃ vinded gamanād eva bhārata
36sarvadevahrade snātvā gosahasraphalaṃ labhet
jātimātrahrade snātvā bhavej jātismaro naraḥ
37tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām
pitṛdevārcanarato gosahasraphalaṃ labhet
38daṇḍakāraṇyam āsādya mahārāja upaspṛśet
gosahasraphalaṃ tatra snātamātrasya bhārata
39śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanaḥ
na durgatim avāpnoti punāti ca kulaṃ naraḥ
40tataḥ śūrpārakaṃ gacchej jāmadagnyaniṣevitam
rāmatīrthe naraḥ snātvā vindyād bahu suvarṇakam
41saptagodāvare snātvā niyato niyatāśanaḥ
mahat puṇyam avāpnoti devalokaṃ ca gacchati
42tato devapathaṃ gacchen niyato niyatāśanaḥ
devasatrasya yat puṇyaṃ tad avāpnoti mānavaḥ
43tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ
vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā
44tatra vedān pranaṣṭāṃs tu muner aṅgirasaḥ sutaḥ
upaviṣṭo maharṣīṇām uttarīyeṣu bhārata
45oṃkāreṇa yathānyāyaṃ samyag uccāritena ca
yena yat pūrvam abhyastaṃ tat tasya samupasthitam
46ṛṣayas tatra devāś ca varuṇo 'gniḥ prajāpatiḥ
harir nārāyaṇo devo mahādevas tathaiva ca
47pitāmahaś ca bhagavān devaiḥ saha mahādyutiḥ
bhṛguṃ niyojayām āsa yājanārthe mahādyutim
48tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā
sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā
49ājyabhāgena vai tatra tarpitās tu yathāvidhi
devās tribhuvaṇaṃ yātā ṛṣayaś ca yathāsukham
50tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama
pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā
51tatra māsaṃ vased dhīro niyato niyatāśanaḥ
brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ
52medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet
agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati
53tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviśrutam
tatra devahrade snātvā gosahasraphalaṃ labhet
54ātmānaṃ sādhayet tatra girau kālaṃjare nṛpa
svargaloke mahīyeta naro nāsty atra saṃśayaḥ
55tato girivaraśreṣṭhe citrakūṭe viśāṃ pate
mandākinīṃ samāsādya nadīṃ pāpapramocanīm
56tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ
aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet
57tato gaccheta rājendra bhartṛsthānam anuttamam
yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ
58pumāṃs tatra naraśreṣṭha gamanād eva sidhyati
koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet
59pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ
abhigamya mahādevaṃ virājati yathā śaśī
60tatra kūpo mahārāja viśruto bharatarṣabha
samudrās tatra catvāro nivasanti yudhiṣṭhira
61tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam
niyatātmā naraḥ pūto gaccheta paramāṃ gatim
62tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat
yatra tīrṇo mahārāja rāmo dāśarathiḥ purā
63gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ
vidhūtapāpmā bhavati vājapeyaṃ ca vindati
64abhigamya mahādevam abhyarcya ca narādhipa
pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt
65tato gaccheta rājendra prayāgam ṛṣisaṃstutam
yatra brahmādayo devā diśaś ca sadigīśvarāḥ
66lokapālāś ca sādhyāś ca nairṛtāḥ pitaras tathā
sanatkumārapramukhās tathaiva paramarṣayaḥ
67aṅgiraḥpramukhāś caiva tathā brahmarṣayo 'pare
tathā nāgāḥ suparṇāś ca siddhāś cakracarās tathā
68saritaḥ sāgarāś caiva gandharvāpsarasas tathā
hariś ca bhagavān āste prajāpatipuraskṛtaḥ
69tatra trīṇy agnikuṇḍāni yeṣāṃ madhye ca jāhnavī
prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā
70tapanasya sutā tatra triṣu lokeṣu viśrutā
yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī
71gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam
prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ
72prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarau tathā
tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ
73tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira
prajāpatim upāsante ṛṣayaś ca mahāvratāḥ
yajante kratubhir devās tathā cakracarā nṛpa
74tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata
prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṃ vibho
75śravaṇāt tasya tīrthasya nāmasaṃkīrtanād api
mṛttikālambhanād vāpi naraḥ pāpāt pramucyate
76tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ
puṇyaṃ sa phalam āpnoti rājasūyāśvamedhayoḥ
77eṣā yajanabhūmir hi devānām api satkṛtā
tatra dattaṃ sūkṣmam api mahad bhavati bhārata
78na vedavacanāt tāta na lokavacanād api
matir utkramaṇīyā te prayāgamaraṇaṃ prati
79daśa tīrthasahasrāṇi ṣaṣṭikoṭtyas tathāparāḥ
yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana
80cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat
snāta eva tadāpnoti gaṅgāyamunasaṃgame
81tatra bhogavatī nāma vāsukes tīrtham uttamam
tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt
82tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam
daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana
83yatra gaṅgā mahārāja sa deśas tat tapovanam
siddhakṣetraṃ tu taj jñeyaṃ gaṅgātīrasamāśritam
84idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca
suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca
85idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham
idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam
86maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam
adhītya dvijamadhye ca nirmalatvam avāpnuyāt
87yaś cedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ
jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate
88gamyāny api ca tīrthāni kīrtitāny agamāni ca
manasā tāni gaccheta sarvatīrthasamīkṣayā
89etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ
ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ
90evaṃ tvam api kauravya vidhinānena suvrata
vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate
91bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chrutidarśanāt
prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ
92nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ
snāti tīrtheṣu kauravya na ca vakramatir naraḥ
93tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā
pitaras tāritās tāta sarve ca prapitāmahāḥ
94pitāmahapurogāś ca devāḥ sarṣigaṇā nṛpa
tava dharmeṇa dharmajña nityam evābhitoṣitāḥ
95avāpsyasi ca lokān vai vasūnāṃ vāsavopama
kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm
96nārada uvāca
96evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ
prītaḥ prītena manasā tatraivāntaradhīyata
97bhīṣmaś ca kuruśārdūla śāstratattvārthadarśivān
pulastyavacanāc caiva pṛthivīm anucakrame
98anena vidhinā yas tu pṛthivīṃ saṃcariṣyati
aśvamedhaśatasyāgryaṃ phalaṃ pretya sa bhokṣyate
99ataś cāṣṭaguṇaṃ pārtha prāpsyase dharmam uttamam
netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam
100rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata
na gatir vidyate 'nyasya tvām ṛte kurunandana
101idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam
yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate
102ṛṣimukhyāḥ sadā yatra vālmīkis tv atha kāśyapaḥ
ātreyas tv atha kauṇḍinyo viśvāmitro 'tha gautamaḥ
103asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ
bharadvājo vasiṣṭhaś ca munir uddālakas tathā
104śaunakaḥ saha putreṇa vyāsaś ca japatāṃ varaḥ
durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ
105ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ
ebhiḥ saha mahārāja tīrthāny etāny anuvraja
106eṣa vai lomaśo nāma devarṣir amitadyutiḥ
sameṣyati tvayā caiva tena sārdham anuvraja
107mayā ca saha dharmajña tīrthāny etāny anuvraja
prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ
108yathā yayātir dharmātmā yathā rājā purūravāḥ
tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase
109yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ
tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva
110yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ
yathā vainyo mahātejās tathā tvam api viśrutaḥ
111yathā ca vṛtrahā sarvān sapatnān nirdahat purā
tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi
112svadharmavijitām urvīṃ prāpya rājīvalocana
khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā
113vaiśaṃpāyana uvāca
113evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ
anujñāpya mahātmānaṃ tatraivāntaradhīyata
114yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan
tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat