Book 3 Chapter 80
1vaiśaṃpāyana uvāca
1dhanaṃjayotsukās te tu vane tasmin mahārathāḥ
nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ
2athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam
dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam
3sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ
vibabhāv atidīptaujā devair iva śatakratuḥ
4yathā ca vedān sāvitrī yājñasenī tathā satī
na jahau dharmataḥ pārthān merum arkaprabhā yathā
5pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ
āśvāsayad dharmasutaṃ yuktarūpam ivānagha
6uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram
brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te
7atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha
uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam
8tvayi tuṣṭe mahābhāga sarvalokābhipūjite
kṛtam ity eva manye 'haṃ prasādāt tava suvrata
9yadi tv aham anugrāhyo bhrātṛbhiḥ sahito 'nagha
saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi
10pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ
kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi
11nārada uvāca
11śṛṇu rājann avahito yathā bhīṣmeṇa bhārata
pulastyasya sakāśād vai sarvam etad upaśrutam
12purā bhāgīrathītīre bhīṣmo dharmabhṛtāṃ varaḥ
pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā
13śubhe deśe mahārāja puṇye devarṣisevite
gaṅgādvāre mahātejā devagandharvasevite
14sa pitṝṃs tarpayām āsa devāṃś ca paramadyutiḥ
ṛṣīṃś ca toṣayām āsa vidhidṛṣṭena karmaṇā
15kasya cit tv atha kālasya japann eva mahātapāḥ
dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam
16sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā
praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau
17upasthitaṃ mahārāja pūjayām āsa bhārata
bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā
18śirasā cārghyam ādāya śuciḥ prayatamānasaḥ
nāma saṃkīrtayām āsa tasmin brahmarṣisattame
19bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata
tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ
20evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ
vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira
21taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam
bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat
22pulastya uvāca
22anena tava dharmajña praśrayeṇa damena ca
satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ
23yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha
tena paśyasi māṃ putra prītiś cāpi mama tvayi
24amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te
yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha
25bhīṣma uvāca
25prīte tvayi mahābhāga sarvalokābhipūjite
kṛtam ity eva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum
26yadi tv aham anugrāhyas tava dharmabhṛtāṃ vara
vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi
27asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ
tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā
28pradakṣiṇaṃ yaḥ pṛthivīṃ karoty amitavikrama
kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana
29pulastya uvāca
29hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam
tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam
30yasya hastau ca pādau ca manaś caiva susaṃyatam
vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute
31pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ
ahaṃkāranivṛttaś ca sa tīrthaphalam aśnute
32akalkako nirārambho laghv āhāro jitendriyaḥ
vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute
33akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ
ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute
34ṛṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramam
phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ
35na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate
bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ
36prāpyante pārthivair ete samṛddhair vā naraiḥ kva cit
nārthanyūnopakaraṇair ekātmabhir asaṃhataiḥ
37yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara
tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara
38ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama
tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate
39anupoṣya trirātrāṇi tīrthāny anabhigamya ca
adattvā kāñcanaṃ gāś ca daridro nāma jāyate
40agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ
na tat phalam avāpnoti tīrthābhigamanena yat
41nṛloke devadevasya tīrthaṃ trailokyaviśrutam
puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet
42daśa koṭisahasrāṇi tīrthānāṃ vai mahīpate
sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana
43ādityā vasavo rudrāḥ sādhyāś ca samarudgaṇāḥ
gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho
44yatra devās tapas taptvā daityā brahmarṣayas tathā
divyayogā mahārāja puṇyena mahatānvitāḥ
45manasāpy abhikāmasya puṣkarāṇi manasvinaḥ
pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate
46tasmiṃs tīrthe mahābhāga nityam eva pitāmahaḥ
uvāsa paramaprīto devadānavasaṃmataḥ
47puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ
siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ
48tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ
aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
49apy ekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ
tenāsau karmaṇā bhīṣma pretya ceha ca modate
50śākamūlaphalair vāpi yena vartayate svayam
tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ
tenaiva prāpnuyāt prājño hayamedhaphalaṃ naraḥ
51brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama
na viyoniṃ vrajanty ete snātās tīrthe mahātmanaḥ
52kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram
phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha
53sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ
upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata
prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān
54janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā
puṣkare snātamātrasya sarvam eva praṇaśyati
55yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ
tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate
56uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ
kratūn sarvān avāpnoti brahmalokaṃ ca gacchati
57yas tu varṣaśataṃ pūrṇam agnihotram upāsate
kārttikīṃ vā vased ekāṃ puṣkare samam eva tat
58duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ
duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram
59uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ
pradakṣiṇam upāvṛtto jambūmārgaṃ samāviśet
60jambūmārgaṃ samāviśya devarṣipitṛsevitam
aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
61tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ
na durgatim avāpnoti siddhiṃ prāpnoti cottamām
62jambūmārgād upāvṛtto gacchet taṇḍulikāśramam
na durgatim avāpnoti svargaloke ca pūjyate
63agastyasara āsādya pitṛdevārcane rataḥ
trirātropoṣito rājann agniṣṭomaphalaṃ labhet
64śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam
kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam
65dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha
yatra praviṣṭamātro vai pāpebhyo vipramucyate
66arcayitvā pitṝn devān niyato niyatāśanaḥ
sarvakāmasamṛddhasya yajñasya phalam aśnute
67pradakṣiṇaṃ tataḥ kṛtvā yayātipatanaṃ vrajet
hayamedhasya yajñasya phalaṃ prāpnoti tatra vai
68mahākālaṃ tato gacchen niyato niyatāśanaḥ
koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet
69tato gaccheta dharmajña puṇyasthānam umāpateḥ
nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam
70tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet
mahādevaprasādāc ca gāṇapatyam avāpnuyāt
71narmadām atha cāsādya nadīṃ trailokyaviśrutām
tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet
72dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ
agniṣṭomam avāpnoti vimānaṃ cādhirohati
73carmaṇvatīṃ samāsādya niyato niyatāśanaḥ
rantidevābhyanujñāto agniṣṭomaphalaṃ labhet
74tato gaccheta dharmajña himavatsutam arbudam
pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira
75tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ
tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
76piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ
kapilānāṃ naravyāghra śatasya phalam aśnute
77tato gaccheta dharmajña prabhāsaṃ lokaviśrutam
yatra saṃnihito nityaṃ svayam eva hutāśanaḥ
devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ
78tasmiṃs tīrthavare snātvā śuciḥ prayatamānasaḥ
agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ
79tato gatvā sarasvatyāḥ sāgarasya ca saṃgame
gosahasraphalaṃ prāpya svargaloke mahīyate
dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha
80trirātram uṣitas tatra tarpayet pitṛdevatāḥ
prabhāsate yathā somo aśvamedhaṃ ca vindati
81varadānaṃ tato gacchet tīrthaṃ bharatasattama
viṣṇor durvāsasā yatra varo datto yudhiṣṭhira
82varadāne naraḥ snātvā gosahasraphalaṃ labhet
tato dvāravatīṃ gacchen niyato niyatāśanaḥ
piṇḍārake naraḥ snātvā labhed bahu suvarṇakam
83tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ
adyāpi mudrā dṛśyante tad adbhutam ariṃdama
84triśūlāṅkāni padmāni dṛśyante kurunandana
mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha
85sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata
tīrthe salilarājasya snātvā prayatamānasaḥ
86tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha
prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā
87śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira
aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
88pradakṣiṇam upāvṛtya gaccheta bharatarṣabha
tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam
dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam
89yatra brahmādayo devā upāsante maheśvaram
tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam
janmaprabhṛti pāpāni kṛtāni nudate naraḥ
90dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā
tatra snātvā naravyāghra hayamedham avāpnuyāt
91jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā
purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān
92tato gaccheta dharmajña vasor dhārām abhiṣṭutām
gamanād eva tasyāṃ hi hayamedham avāpnuyāt
93snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ
tarpya devān pitṝṃś caiva viṣṇuloke mahīyate
94tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha
tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet
95sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam
tatra snātvā naraśreṣṭha labhed bahu suvarṇakam
96brahmatuṅgaṃ samāsādya śuciḥ prayatamānasaḥ
brahmalokam avāpnoti sukṛtī virajā naraḥ
97kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam
tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt
98reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam
tatra snātvā bhaved vipro vimalaś candramā yathā
99atha pañcanadaṃ gatvā niyato niyatāśanaḥ
pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ
100tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam
tatra snātvā tu yonyāṃ vai naro bharatasattama
101devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ
gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat
102girimuñjaṃ samāsādya triṣu lokeṣu viśrutam
pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet
103tato gaccheta dharmajña vimalaṃ tīrtham uttamam
adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ
104tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt
sarvapāpaviśuddhātmā gacchec ca paramāṃ gatim
105tato gaccheta maladāṃ triṣu lokeṣu viśrutām
paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi
106caruṃ narendra saptārcer yathāśakti nivedayet
pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ
107gavāṃ śatasahasreṇa rājasūyaśatena ca
aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ
108tato nivṛtto rājendra vastrāpadam athāviśet
abhigamya mahādevam aśvamedhaphalaṃ labhet
109maṇimantaṃ samāsādya brahmacārī samāhitaḥ
ekarātroṣito rājann agniṣṭomaphalaṃ labhet
110atha gaccheta rājendra devikāṃ lokaviśrutām
prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha
111triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam
devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram
112yathāśakti caruṃ tatra nivedya bharatarṣabha
sarvakāmasamṛddhasya yajñasya labhate phalam
113kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam
tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata
114yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām
puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ
115ardhayojanavistārāṃ pañcayojanam āyatām
etāvad devikām āhuḥ puṇyāṃ devarṣisevitām
116tato gaccheta dharmajña dīrghasatraṃ yathākramam
yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ
dīrghasatram upāsante dakṣiṇābhir yatavratāḥ
117gamanād eva rājendra dīrghasatram ariṃdama
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
118tato vinaśanaṃ gacchen niyato niyatāśanaḥ
gacchaty antarhitā yatra marupṛṣṭhe sarasvatī
camase ca śivodbhede nāgodbhede ca dṛśyate
119snātvā ca camasodbhede agniṣṭomaphalaṃ labhet
śivodbhede naraḥ snātvā gosahasraphalaṃ labhet
120nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt
śaśayānaṃ ca rājendra tīrtham āsādya durlabham
śaśarūpapraticchannāḥ puṣkarā yatra bhārata
121sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te
snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā
122tatra snātvā naravyāghra dyotate śaśivat sadā
gosahasraphalaṃ caiva prāpnuyād bharatarṣabha
123kumārakoṭim āsādya niyataḥ kurunandana
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
gavāmayam avāpnoti kulaṃ caiva samuddharet
124tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ
purā yatra mahārāja ṛṣikoṭiḥ samāhitā
praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā
125ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam
evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata
126tato yogeṣvareṇāpi yogam āsthāya bhūpate
teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām
127sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā
mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak
128teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām
bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān
adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati
129tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ
aśvamedham avāpnoti kulaṃ caiva samuddharet
130tato gaccheta rājendra saṃgamaṃ lokaviśrutam
sarasvatyā mahāpuṇyam upāsante janārdanam
131yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ
abhigacchanti rājendra caitraśuklacaturdaśīm
132tatra snātvā naravyāghra vinded bahu suvarṇakam
sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati
133ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa
satrāvasānam āsādya gosahasraphalaṃ labhet