Book 3 Chapter 78
1bṛhadaśva uvāca
1praśānte tu pure hṛṣṭe saṃpravṛtte mahotsave
mahatyā senayā rājā damayantīm upānayat
2damayantīm api pitā satkṛtya paravīrahā
prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ
3āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ
vartayām āsa mudito devarāḍ iva nandane
4tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu
punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ
5īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ
tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt
6duḥkham etādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ
devanena naraśreṣṭha sabhāryo bharatarṣabha
7ekākinaiva sumahan nalena pṛthivīpate
duḥkham āsāditaṃ ghoraṃ prāptaś cābhyudayaḥ punaḥ
8tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava
ramase 'smin mahāraṇye dharmam evānucintayan
9brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ
nityam anvāsyase rājaṃs tatra kā paridevanā
10itihāsam imaṃ cāpi kalināśanam ucyate
śakyam āśvāsituṃ śrutvā tvadvidhena viśāṃ pate
11asthiratvaṃ ca saṃcintya puruṣārthasya nityadā
tasyāye ca vyaye caiva samāśvasihi mā śucaḥ
12ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat
śroṣyanti cāpy abhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati
arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati
13itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam
putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām
arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ
14bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ
akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva
15vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama
upapadyasva kaunteya prasanno 'haṃ bravīmi te
16vaiśaṃpāyana uvāca
16tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha
bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ
17tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane
dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapāḥ
18bṛhadaśve gate pārtham aśrauṣīt savyasācinam
vartamānaṃ tapasy ugre vāyubhakṣaṃ manīṣiṇam
19brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ
tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ
20iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ
na tathā dṛṣṭapūrvo 'nyaḥ kaś cid ugratapā iti
21yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ
munir ekacaraḥ śrīmān dharmo vigrahavān iva
22taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane
anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam
23dahyamānena tu hṛdā śaraṇārthī mahāvane
brāhmaṇān vividhajñānān paryapṛcchad yudhiṣṭhiraḥ