Book 3 Chapter 74
1bṛhadaśva uvāca
1sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ
āgatya keśinī kṣipraṃ damayantyai nyavedayat
2damayantī tato bhūyaḥ preṣayām āsa keśinīm
mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā
3parīkṣito me bahuśo bāhuko nalaśaṅkayā
rūpe me saṃśayas tv ekaḥ svayam icchāmi veditum
4sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi
viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām
5evam uktā tu vaidarbhyā sā devī bhīmam abravīt
duhitus tam abhiprāyam anvajānāc ca pārthivaḥ
6sā vai pitrābhyanujñātā mātrā ca bharatarṣabha
nalaṃ praveśayām āsa yatra tasyāḥ pratiśrayaḥ
7taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā
tīvraśokasamāviṣṭā babhūva varavarṇinī
8tataḥ kāṣāyavasanā jaṭilā malapaṅkinī
damayantī mahārāja bāhukaṃ vākyam abravīt
9dṛṣṭapūrvas tvayā kaś cid dharmajño nāma bāhuka
suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam
10anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām
apahāya tu ko gacchet puṇyaślokam ṛte nalam
11kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ
yo mām utsṛjya vipine gatavān nidrayā hṛtām
12sākṣād devān apāhāya vṛto yaḥ sa mayā purā
anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham
13agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām
bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam
14damayantyā bruvantyās tu sarvam etad ariṃdama
śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu
15atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat
parisravan nalo dṛṣṭvā śokārta idam abravīt
16mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam
kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam
17tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā
vanasthayā duḥkhitayā śocantyā māṃ vivāsasam
18sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ
tvacchāpadagdhaḥ satataṃ so 'gnāv iva samāhitaḥ
19mama ca vyavasāyena tapasā caiva nirjitaḥ
duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe
20vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ
tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam
21kathaṃ nu nārī bhartāram anuraktam anuvratam
utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhi cit
22dūtāś caranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt
bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati
23svairavṛttā yathākāmam anurūpam ivātmanaḥ
śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ
24damayantī tu tac chrutvā nalasya paridevitam
prāñjalir vepamānā ca bhītā vacanam abravīt