Book 3 Chapter 73
1bṛhadaśva uvāca
1damayantī tu tac chrutvā bhṛśaṃ śokaparāyaṇā
śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt
2gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke
ābruvāṇā samīpasthā caritāny asya lakṣaya
3yadā ca kiṃ cit kuryāt sa kāraṇaṃ tatra bhāmini
tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam
4na cāsya pratibandhena deyo 'gnir api bhāmini
yācate na jalaṃ deyaṃ samyag atvaramāṇayā
5etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya
yac cānyad api paśyethās tac cākhyeyaṃ tvayā mama
6damayantyaivam uktā sā jagāmāthāśu keśinī
niśāmya ca hayajñasya liṅgāni punar āgamat
7sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat
nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam
8keśiny uvāca
8dṛḍhaṃ śucyupacāro 'sau na mayā mānuṣaḥ kva cit
dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ
9hrasvam āsādya saṃcāraṃ nāsau vinamate kva cit
taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham
saṃkaṭe 'py asya sumahad vivaraṃ jāyate 'dhikam
10ṛtuparṇasya cārthāya bhojanīyam anekaśaḥ
preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam
11tasya prakṣālanārthāya kumbhas tatropakalpitaḥ
sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā
12tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ
tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat
13atha prajvalitas tatra sahasā havyavāhanaḥ
tad adbhutatamaṃ dṛṣṭvā vismitāham ihāgatā
14anyac ca tasmin sumahad āścaryaṃ lakṣitaṃ mayā
yad agnim api saṃspṛśya naiva dahyaty asau śubhe
15chandena codakaṃ tasya vahaty āvarjitaṃ drutam
atīva cānyat sumahad āścaryaṃ dṛṣṭavaty aham
16yat sa puṣpāṇy upādāya hastābhyāṃ mamṛde śanaiḥ
mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tāny atha
17bhūya eva sugandhīni hṛṣitāni bhavanti ca
etāny adbhutakalpāni dṛṣṭvāhaṃ drutam āgatā
18bṛhadaśva uvāca
18damayantī tu tac chrutvā puṇyaślokasya ceṣṭitam
amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam
19sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam
keśinīṃ ślakṣṇayā vācā rudatī punar abravīt
20punar gaccha pramattasya bāhukasyopasaṃskṛtam
mahānasāc chṛtaṃ māṃsaṃ samādāyaihi bhāmini
21sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca
atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī
damayantyai tataḥ prādāt keśinī kurunandana
22socitā nalasiddhasya māṃsasya bahuśaḥ purā
prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā
23vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ
mithunaṃ preṣayām āsa keśinyā saha bhārata
24indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ
abhidrutya tato rājā pariṣvajyāṅkam ānayat
25bāhukas tu samāsādya sutau surasutopamau
bhṛśaṃ duḥkhaparītātmā sasvaraṃ prarudoda ha
26naiṣadho darśayitvā tu vikāram asakṛt tadā
utsṛjya sahasā putrau keśinīm idam abravīt
27idaṃ susadṛśaṃ bhadre mithunaṃ mama putrayoḥ
tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham
28bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ
vayaṃ ca deśātithayo gaccha bhadre namo 'stu te