Book 3 Chapter 72
1damayanty uvāca
1gaccha keśini jānīhi ka eṣa rathavāhakaḥ
upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ
2abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā
pṛcchethāḥ puruṣaṃ hy enaṃ yathātattvam anindite
3atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ
tathā ca me manastuṣṭir hṛdayasya ca nirvṛtiḥ
4brūyāś cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā
prativākyaṃ ca suśroṇi budhyethās tvam anindite
5bṛhadaśva uvāca
5evaṃ samāhitā gatvā dūtī bāhukam abravīt
damayanty api kalyāṇī prāsādasthānvavaikṣata
6keśiny uvāca
6svāgataṃ te manuṣyendra kuśalaṃ te bravīmy aham
damayantyā vacaḥ sādhu nibodha puruṣarṣabha
7kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ
tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati
8bāhuka uvāca
8śrutaḥ svayaṃvaro rājñā kausalyena yaśasvinā
dvitīyo damayantyā vai śvobhūta iti bhāmini
9śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ
hayair vātajavair mukhyair aham asya ca sārathiḥ
10keśiny uvāca
10atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ
tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam
11bāhuka uvāca
11puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ
sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ
12aham apy aśvakuśalaḥ sūdatve ca suniṣṭhitaḥ
ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam
13keśiny uvāca
13atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ
kathaṃ cit tvayi vaitena kathitaṃ syāt tu bāhuka
14bāhuka uvāca
14ihaiva putrau nikṣipya nalasyāśubhakarmaṇaḥ
gatas tato yathākāmaṃ naiṣa jānāti naiṣadham
15na cānyaḥ puruṣaḥ kaś cin nalaṃ vetti yaśasvini
gūḍhaś carati loke 'smin naṣṭarūpo mahīpatiḥ
16ātmaiva hi nalaṃ vetti yā cāsya tadanantarā
na hi vai tāni liṅgāni nalaṃ śaṃsanti karhi cit
17keśiny uvāca
17yo 'sāv ayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā
imāni nārīvākyāni kathayānaḥ punaḥ punaḥ
18kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama
utsṛjya vipine suptām anuraktāṃ priyāṃ priya
19sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī
dahyamānā divārātraṃ vastrārdhenābhisaṃvṛtā
20tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva
prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca
21tasyās tat priyam ākhyānaṃ prabravīhi mahāmate
tad eva vākyaṃ vaidarbhī śrotum icchaty aninditā
22etac chrutvā prativacas tasya dattaṃ tvayā kila
yat purā tat punas tvatto vaidarbhī śrotum icchati
23bṛhadaśva uvāca
23evam uktasya keśinyā nalasya kurunandana
hṛdayaṃ vyathitaṃ cāsīd aśrupūrṇe ca locane
24sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ
bāṣpasaṃdigdhayā vācā punar evedam abravīt
25vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ
ātmānam ātmanā satyo jitasvargā na saṃśayaḥ
26rahitā bhartṛbhiś caiva na krudhyanti kadā cana
prāṇāṃś cāritrakavacā dhārayantīha satstriyaḥ
27prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ
ādhibhir dahyamānasya śyāmā na kroddhum arhati
28satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam
bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam
29evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ
na bāṣpam aśakat soḍhuṃ praruroda ca bhārata
30tataḥ sā keśinī gatvā damayantyai nyavedayat
tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam