Book 3 Chapter 69
1bṛhadaśva uvāca
1śrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ
sāntvayañ ślakṣṇayā vācā bāhukaṃ pratyabhāṣata
2vidarbhān yātum icchāmi damadantyāḥ svayaṃvaram
ekāhnā hayatattvajña manyase yadi bāhuka
3evam uktasya kaunteya tena rājñā nalasya ha
vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ
4damayantī bhaved etat kuryād duḥkhena mohitā
asmadarthe bhaved vāyam upāyaś cintito mahān
5nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī
mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā
6strīsvabhāvaś calo loke mama doṣaś ca dāruṇaḥ
syād evam api kuryāt sā vivaśā gatasauhṛdā
mama śokena saṃvignā nairāśyāt tanumadhyamā
7na caivaṃ karhi cit kuryāt sāpatyā ca viśeṣataḥ
yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam
ṛtuparṇasya vai kāmam ātmārthaṃ ca karomy aham
8iti niścitya manasā bāhuko dīnamānasaḥ
kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam
9pratijānāmi te satyaṃ gamiṣyasi narādhipa
ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa
10tataḥ parīkṣām aśvānāṃ cakre rājan sa bāhukaḥ
aśvaśālām upāgamya bhāṅgasvarinṛpājñayā
11sa tvaryamāṇo bahuśa ṛtuparṇena bāhukaḥ
adhyagacchat kṛśān aśvān samarthān adhvani kṣamān
12tejobalasamāyuktān kulaśīlasamanvitān
varjitāṃl lakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn
śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ
13dṛṣṭvā tān abravīd rājā kiṃ cit kopasamanvitaḥ
kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam
14katham alpabalaprāṇā vakṣyantīme hayā mama
mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ
15bāhuka uvāca
15ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ
athānyān manyase rājan brūhi kān yojayāmi te
16ṛtuparṇa uvāca
16tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka
yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya
17bṛhadaśva uvāca
17tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān
yojayām āsa kuśalo javayuktān rathe naraḥ
18tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ
atha paryapatan bhūmau jānubhis te hayottamāḥ
19tato naravaraḥ śrīmān nalo rājā viśāṃ pate
sāntvayām āsa tān aśvāṃs tejobalasamanvitān
20raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ
sūtam āropya vārṣṇeyaṃ javam āsthāya vai param
21te codyamānā vidhinā bāhukena hayottamāḥ
samutpetur ivākāśaṃ rathinaṃ mohayann iva
22tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ
ayodhyādhipatir dhīmān vismayaṃ paramaṃ yayau
23rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat
vārṣṇeyaś cintayām āsa bāhukasya hayajñatām
24kiṃ nu syān mātalir ayaṃ devarājasya sārathiḥ
tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat
25śālihotro 'tha kiṃ nu syād dhayānāṃ kulatattvavit
mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam
26utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ
so 'yaṃ nṛpatir āyāta ity evaṃ samacintayat
27atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ
tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca
28api cedaṃ vayas tulyam asya manye nalasya ca
nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati
29pracchannā hi mahātmānaś caranti pṛthivīm imām
daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ
30bhavet tu matibhedo me gātravairūpyatāṃ prati
pramāṇāt parihīnas tu bhaved iti hi me matiḥ
31vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ
nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ
32evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat
hṛdayena mahārāja puṇyaślokasya sārathiḥ
33ṛtuparṇas tu rājendra bāhukasya hayajñatām
cintayan mumude rājā sahavārṣṇeyasārathiḥ
34balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat
paraṃ yatnaṃ ca saṃprekṣya parāṃ mudam avāpa ha