Book 3 Chapter 66
1sudeva uvāca
1vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ
suteyaṃ tasya kalyāṇī damayantīti viśrutā
2rājā tu naiṣadho nāma vīrasenasuto nalaḥ
bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ
3sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ
damayantyā gataḥ sārdhaṃ na prajñāyata karhi cit
4te vayaṃ damayantyarthe carāmaḥ pṛthivīm imām
seyam āsāditā bālā tava putraniveśane
5asyā rūpeṇa sadṛśī mānuṣī neha vidyate
asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ
śyāmāyāḥ padmasaṃkāśo lakṣito 'ntarhito mayā
6malena saṃvṛto hy asyās tanvabhreṇeva candramāḥ
cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ
7pratipatkaluṣevendor lekhā nāti virājate
na cāsyā naśyate rūpaṃ vapur malasamācitam
asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham
8anena vapuṣā bālā piplunānena caiva ha
lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā
9bṛhadaśva uvāca
9tac chrutvā vacanaṃ tasya sudevasya viśāṃ pate
sunandā śodhayām āsa piplupracchādanaṃ malam
10sa malenāpakṛṣṭena piplus tasyā vyarocata
damayantyās tadā vyabhre nabhasīva niśākaraḥ
11pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata
rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ
utsṛjya bāṣpaṃ śanakai rājamātedam abravīt
12bhaginyā duhitā me 'si piplunānena sūcitā
ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ
sute daśārṇādhipateḥ sudāmnaś cārudarśane
13bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ
tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe
14yathaiva te pitur gehaṃ tathedam api bhāmini
yathaiva hi mamaiśvaryaṃ damayanti tathā tava
15tāṃ prahṛṣṭena manasā damayantī viśāṃ pate
abhivādya mātur bhaginīm idaṃ vacanam abravīt
16ajñāyamānāpi satī sukham asmy uṣiteha vai
sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā
17sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ
ciraviproṣitāṃ mātar mām anujñātum arhasi
18dārakau ca hi me nītau vasatas tatra bālakau
pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau
19yadi cāpi priyaṃ kiṃ cin mayi kartum ihecchasi
vidarbhān yātum icchāmi śīghraṃ me yānam ādiśa
20bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa
guptāṃ balena mahatā putrasyānumate tataḥ
21prasthāpayad rājamātā śrīmatā naravāhinā
yānena bharataśreṣṭha svannapānaparicchadām
22tataḥ sā nacirād eva vidarbhān agamac chubhā
tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat
23sarvān kuśalino dṛṣṭvā bāndhavān dārakau ca tau
mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam
24devatāḥ pūjayām āsa brāhmaṇāṃś ca yaśasvinī
vidhinā pareṇa kalyāṇī damayantī viśāṃ pate
25atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ
prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca
26sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī
viśrāntā mātaraṃ rājann idaṃ vacanam abravīt