Book 3 Chapter 65
1bṛhadaśva uvāca
1hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate
dvijān prasthāpayām āsa naladarśanakāṅkṣayā
2saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam
mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām
3asmin karmaṇi niṣpanne vijñāte niṣadhādhipe
gavāṃ sahasraṃ dāsyāmi yo vas tāv ānayiṣyati
agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam
4na cec chakyāv ihānetuṃ damayantī nalo 'pi vā
jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam
5ity uktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam
purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā
6tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ
vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani
puṇyāhavācane rājñaḥ sunandāsahitāṃ sthitām
7mandaprakhyāyamānena rūpeṇāpratimena tām
pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ
8tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
tarkayām āsa bhaimīti kāraṇair upapādayan
9sudeva uvāca
9yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā
kṛtārtho 'smy adya dṛṣṭvemāṃ lokakāntām iva śriyam
10pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ
11cārupadmapalāśākṣīṃ manmathasya ratīm iva
iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
12vidarbhasarasas tasmād daivadoṣād ivoddhṛtām
malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam
13paurṇamāsīm iva niśāṃ rāhugrastaniśākarām
patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva
14vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām
hastihastaparikliṣṭāṃ vyākulām iva padminīm
15sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām
16rūpaudāryaguṇopetāṃ maṇḍanārhām amaṇḍitām
candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām
17kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca
dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā
18bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā
eṣā virahitā tena śobhanāpi na śobhate
19duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ
dhārayaty ātmano dehaṃ na śokenāvasīdati
20imām asitakeśāntāṃ śatapatrāyatekṣaṇām
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ
21kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā
bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā
22asyā nūnaṃ punar lābhān naiṣadhaḥ prītim eṣyati
rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm
23tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām
naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā
24yuktaṃ tasyāprameyasya vīryasattvavato mayā
samāśvāsayituṃ bhāryāṃ patidarśanalālasām
25ayam āśvāsayāmy enāṃ pūrṇacandranibhānanām
adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām
26bṛhadaśva uvāca
26evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām
upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt
27ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā
bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ
28kuśalī te pitā rājñi janitrī bhrātaraś ca te
āyuṣmantau kuśalinau tatrasthau dārakau ca te
tvatkṛte bandhuvargāś ca gatasattvā ivāsate
29abhijñāya sudevaṃ tu damayantī yudhiṣṭhira
paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān
30ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā
dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam
31tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām
sudevena sahaikānte kathayantīṃ ca bhārata
32janitryai preṣayām āsa sairandhrī rudate bhṛśam
brāhmaṇena samāgamya tāṃ veda yadi manyase
33atha cedipater mātā rājñaś cāntaḥpurāt tadā
jagāma yatra sā bālā brāhmaṇena sahābhavat
34tataḥ sudevam ānāyya rājamātā viśāṃ pate
papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī
35kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā
tvayā ca viditā vipra katham evaṃgatā satī
36etad icchāmy ahaṃ tvatto jñātuṃ sarvam aśeṣataḥ
tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm
37evam uktas tayā rājan sudevo dvijasattamaḥ
sukhopaviṣṭa ācaṣṭa damayantyā yathātatham