Book 3 Chapter 63
1bṛhadaśva uvāca
1utsṛjya damayantīṃ tu nalo rājā viśāṃ pate
dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane
2tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasya cit
abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt
3mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam
dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam
4sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā
uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa
5mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ
tena manyuparītena śapto 'smi manujādhipa
6tasya śāpān na śaknomi padād vicalituṃ padam
upadekṣyāmi te śreyas trātum arhati māṃ bhavān
7sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ
laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām
8evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ
taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam
9ākāśadeśam āsādya vimuktaṃ kṛṣṇavartmanā
utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt
10padāni gaṇayan gaccha svāni naiṣadha kāni cit
tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param
11tataḥ saṃkhyātum ārabdham adaśad daśame pade
tasya daṣṭasya tad rūpaṃ kṣipram antaradhīyata
12sa dṛṣṭvā vismitas tasthāv ātmānaṃ vikṛtaṃ nalaḥ
svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ
13tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt
mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti
14yatkṛte cāsi vikṛto duḥkhena mahatā nala
viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati
15viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati
tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati
16anāgā yena nikṛtas tvam anarho janādhipa
krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā
17na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā
brahmavidbhyaś ca bhavitā matprasādān narādhipa
18rājan viṣanimittā ca na te pīḍā bhaviṣyati
saṃgrāmeṣu ca rājendra śaśvaj jayam avāpsyasi
19gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan
samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam
ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara
20sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai
ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati
21bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā
sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ
rājyena tanayābhyāṃ ca satyam etad bravīmi te
22svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa
saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ
23anena vāsasācchannaḥ svarūpaṃ pratipatsyase
ity uktvā pradadāv asmai divyaṃ vāsoyugaṃ tadā
24evaṃ nalaṃ samādiśya vāso dattvā ca kaurava
nāgarājas tato rājaṃs tatraivāntaradhīyata