Book 3 Chapter 62
1bṛhadaśva uvāca
1sā tac chrutvānavadyāṅgī sārthavāhavacas tadā
agacchat tena vai sārdhaṃ bhartṛdarśanalālasā
2atha kāle bahutithe vane mahati dāruṇe
taḍāgaṃ sarvatobhadraṃ padmasaugandhikaṃ mahat
3dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam
bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam
4taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham
supariśrāntavāhās te niveśāya mano dadhuḥ
5saṃmate sārthavāhasya viviśur vanam uttamam
uvāsa sārthaḥ sumahān velām āsādya paścimām
6athārdharātrasamaye niḥśabdastimite tadā
supte sārthe pariśrānte hastiyūtham upāgamat
pānīyārthaṃ girinadīṃ madaprasravaṇāvilām
7mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam
suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale
8hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ
vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt
ke cid dantaiḥ karaiḥ ke cit ke cit padbhyāṃ hatā narāḥ
9gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam
bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā
10ghorān nādān vimuñcanto nipetur dharaṇītale
vṛkṣeṣv āsajya saṃbhagnāḥ patitā viṣameṣu ca
tathā tan nihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam
11athāparedyuḥ saṃprāpte hataśiṣṭā janās tadā
vanagulmād viniṣkramya śocanto vaiśasaṃ kṛtam
bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa
12aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam
yo 'pi me nirjane 'raṇye saṃprāpto 'yaṃ janārṇavaḥ
hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu
13prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam
nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam
14yan nāham adya mṛditā hastiyūthena duḥkhitā
na hy adaivakṛtaṃ kiṃ cin narāṇām iha vidyate
15na ca me bālabhāve 'pi kiṃ cid vyapakṛtaṃ kṛtam
karmaṇā manasā vācā yad idaṃ duḥkham āgatam
16manye svayaṃvarakṛte lokapālāḥ samāgatāḥ
pratyākhyātā mayā tatra nalasyārthāya devatāḥ
nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavaty aham
17evamādīni duḥkhāni sā vilapya varāṅganā
hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ
agacchad rājaśārdūla duḥkhaśokaparāyaṇā
18gacchantī sā cirāt kālāt puram āsādayan mahat
sāyāhne cedirājasya subāhoḥ satyavādinaḥ
vastrārdhakartasaṃvītā praviveśa purottamam
19tāṃ vivarṇāṃ kṛśāṃ dīnāṃ muktakeśīm amārjanām
unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ
20praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā
anujagmus tato bālā grāmiputrāḥ kutūhalāt
21sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ
tāṃ prāsādagatāpaśyad rājamātā janair vṛtām
22sā janaṃ vārayitvā taṃ prāsādatalam uttamam
āropya vismitā rājan damayantīm apṛcchata
23evam apy asukhāviṣṭā bibharṣi paramaṃ vapuḥ
bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā
24na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam
asahāyā narebhyaś ca nodvijasy amaraprabhe
25tac chrutvā vacanaṃ tasyā bhaimī vacanam abravīt
mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām
26sairandhrīṃ jātisaṃpannāṃ bhujiṣyāṃ kāmavāsinīm
phalamūlāśanām ekāṃ yatrasāyaṃpratiśrayām
27asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ
bhartāram api taṃ vīraṃ chāyevānapagā sadā
28tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane
dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān
29tam ekavasanaṃ vīram unmattam iva vihvalam
āśvāsayantī bhartāram aham anvagamaṃ vanam
30sa kadā cid vane vīraḥ kasmiṃś cit kāraṇāntare
kṣutparītaḥ suvimanās tad apy ekaṃ vyasarjayat
31tam ekavasanaṃ nagnam unmattaṃ gatacetasam
anuvrajantī bahulā na svapāmi niśāḥ sadā
32tato bahutithe kāle suptām utsṛjya māṃ kva cit
vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam
33taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ
na vindāmy amaraprakhyaṃ priyaṃ prāṇadhaneśvaram
34tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu
rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam
35vasasva mayi kalyāṇi prītir me tvayi vartate
mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama
36atha vā svayam āgacchet paridhāvann itas tataḥ
ihaiva vasatī bhadre bhartāram upalapsyase
37rājamātur vacaḥ śrutvā damayantī vaco 'bravīt
samayenotsahe vastuṃ tvayi vīraprajāyini
38ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam
na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃ cana
39prārthayed yadi māṃ kaś cid daṇḍyas te sa pumān bhavet
bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham
40yady evam iha kartavyaṃ vasāmy aham asaṃśayam
ato 'nyathā na me vāso vartate hṛdaye kva cit
41tāṃ prahṛṣṭena manasā rājamātedam abravīt
sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam
42evam uktvā tato bhaimīṃ rājamātā viśāṃ pate
uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata
43sairandhrīm abhijānīṣva sunande devarūpiṇīm
etayā saha modasva nirudvignamanāḥ svayam