Book 3 Chapter 60
1bṛhadaśva uvāca
1apakrānte nale rājan damayantī gataklamā
abudhyata varārohā saṃtrastā vijane vane
2sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā
prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham
3hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām
hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane
4nanu nāma mahārāja dharmajñaḥ satyavāg asi
katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ
5katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām
viśeṣato 'napakṛte pareṇāpakṛte sati
6śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara
yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā
7paryāptaḥ parihāso 'yam etāvān puruṣarṣabha
bhītāham asmi durdharṣa darśayātmānam īśvara
8dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha
āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase
9nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha
vilapantīṃ samāliṅgya nāśvāsayasi pārthiva
10na śocāmy aham ātmānaṃ na cānyad api kiṃ cana
kathaṃ nu bhavitāsy eka iti tvāṃ nṛpa śocimi
11kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ
sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi
12tataḥ sā tīvraśokārtā pradīpteva ca manyunā
itaś cetaś ca rudatī paryadhāvata duḥkhitā
13muhur utpatate bālā muhuḥ patati vihvalā
muhur ālīyate bhītā muhuḥ krośati roditi
14sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā
uvāca bhaimī niṣkramya rodamānā pativratā
15yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ
tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet
16apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam
tasmād duḥkhataraṃ prāpya jīvatv asukhajīvikām
17evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ
anveṣati sma bhartāraṃ vane śvāpadasevite
18unmattavad bhīmasutā vilapantī tatas tataḥ
hā hā rājann iti muhur itaś cetaś ca dhāvati
19tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm
karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ
20sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm
jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ
21sā grasyamānā grāheṇa śokena ca parājitā
nātmānaṃ śocati tathā yathā śocati naiṣadham
22hā nātha mām iha vane grasyamānām anāthavat
grāheṇānena vipine kimarthaṃ nābhidhāvasi
23kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha
pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca
24śrāntasya te kṣudhārtasya pariglānasya naiṣadha
kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada
25tām akasmān mṛgavyādho vicaran gahane vane
ākrandatīm upaśrutya javenābhisasāra ha
26tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām
tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ
27mukhataḥ pātayām āsa śastreṇa niśitena ha
nirviceṣṭaṃ bhujaṃgaṃ taṃ viśasya mṛgajīvanaḥ
28mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca
samāśvāsya kṛtāhārām atha papraccha bhārata
29kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam
kathaṃ cedaṃ mahat kṛcchraṃ prāptavaty asi bhāmini
30damayantī tathā tena pṛcchyamānā viśāṃ pate
sarvam etad yathāvṛttam ācacakṣe 'sya bhārata
31tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām
sukumārānavadyāṅgīṃ pūrṇacandranibhānanām
32arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm
lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān
33tām atha ślakṣṇayā vācā lubdhako mṛdupurvayā
sāntvayām āsa kāmārtas tad abudhyata bhāminī
34damayantī tu taṃ duṣṭam upalabhya pativratā
tīvraroṣasamāviṣṭā prajajvāleva manyunā
35sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ
durdharṣāṃ tarkayām āsa dīptām agniśikhām iva
36damayantī tu duḥkhārtā patirājyavinākṛtā
atītavākpathe kāle śaśāpainaṃ ruṣā kila
37yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye
tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ
38uktamātre tu vacane tayā sa mṛgajīvanaḥ
vyasuḥ papāta medinyām agnidagdha iva drumaḥ