Book 3 Chapter 59
1nala uvāca
1yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ
na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃ cana
2kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ
paridyūno gamiṣyāmi tava śokavivardhanaḥ
3bṛhadaśva uvāca
3iti bruvan nalo rājā damayantīṃ punaḥ punaḥ
sāntvayām āsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām
4tāv ekavastrasaṃvītāv aṭamānāv itas tataḥ
kṣutpipāsāpariśrāntau sabhāṃ kāṃ cid upeyatuḥ
5tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ
vaidarbhyā sahito rājā niṣasāda mahītale
6sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ
damayantyā saha śrāntaḥ suṣvāpa dharaṇītale
7damayanty api kalyāṇī nidrayāpahṛtā tataḥ
sahasā duḥkham āsādya sukumārī tapasvinī
8suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate
śokonmathitacittātmā na sma śete yathā purā
9sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ
vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān
10kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ
kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā
11mām iyaṃ hy anuraktedaṃ duḥkham āpnoti matkṛte
madvihīnā tv iyaṃ gacchet kadā cit svajanaṃ prati
12mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā
utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kva cit
13sa viniścitya bahudhā vicārya ca punaḥ punaḥ
utsarge 'manyata śreyo damayantyā narādhipaḥ
14so 'vastratām ātmanaś ca tasyāś cāpy ekavastratām
cintayitvādhyagād rājā vastrārdhasyāvakartanam
15kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā
cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā
16paridhāvann atha nala itaś cetaś ca bhārata
āsasāda sabhoddeśe vikośaṃ khaḍgam uttamam
17tenārdhaṃ vāsasaś chittvā nivasya ca paraṃtapaḥ
suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ
18tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām
damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ
19yāṃ na vāyur na cādityaḥ purā paśyati me priyām
seyam adya sabhāmadhye śete bhūmāv anāthavat
20iyaṃ vastrāvakartena saṃvītā cāruhāsinī
unmatteva varārohā kathaṃ buddhvā bhaviṣyati
21katham ekā satī bhaimī mayā virahitā śubhā
cariṣyati vane ghore mṛgavyālaniṣevite
22gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ
ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate
23dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā
doleva muhur āyāti yāti caiva sabhāṃ muhuḥ
24so 'pakṛṣṭas tu kalinā mohitaḥ prādravan nalaḥ
suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu
25naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ
jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ