Book 3 Chapter 58
1bṛhadaśva uvāca
1tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ
puṣkareṇa hṛtaṃ rājyaṃ yac cānyad vasu kiṃ cana
2hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt
dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kas tava
3śiṣṭā te damayanty ekā sarvam anyad dhṛtaṃ mayā
damayantyāḥ paṇaḥ sādhu vartatāṃ yadi manyase
4puṣkareṇaivam uktasya puṇyaślokasya manyunā
vyadīryateva hṛdayaṃ na cainaṃ kiṃ cid abravīt
5tataḥ puṣkaram ālokya nalaḥ paramamanyumān
utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ
6ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ
niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam
7damayanty ekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt
sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat
8puṣkaras tu mahārāja ghoṣayām āsa vai pure
nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama
9puṣkarasya tu vākyena tasya vidveṣaṇena ca
paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira
10sa tathā nagarābhyāśe satkārārho na satkṛtaḥ
trirātram uṣito rājā jalamātreṇa vartayan
11kṣudhā saṃpīḍyamānas tu nalo bahutithe 'hani
apaśyac chakunān kāṃś cid dhiraṇyasadṛśacchadān
12sa cintayām āsa tadā niṣadhādhipatir balī
asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati
13tatas tān antarīyeṇa vāsasā samavāstṛṇot
tasyāntarīyam ādāya jagmuḥ sarve vihāyasā
14utpatantaḥ khagās te tu vākyam āhus tadā nalam
dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham
15vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ
āgatā na hi naḥ prītiḥ savāsasi gate tvayi
16tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam
puṇyaślokas tato rājā damayantīm athābravīt
17yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite
prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ
18yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ
ta ime śakunā bhūtvā vāso 'py apaharanti me
19vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ
bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ
20ete gacchanti bahavaḥ panthāno dakṣiṇāpatham
avantīm ṛkṣavantaṃ ca samatikramya parvatam
21eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā
āśramāś ca maharṣīṇām amī puṣpaphalānvitāḥ
22eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān
ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ
23tataḥ sā bāṣpakalayā vācā duḥkhena karśitā
uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ
24udvepate me hṛdayaṃ sīdanty aṅgāni sarvaśaḥ
tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ
25hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam
katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane
26śrāntasya te kṣudhārtasya cintayānasya tat sukham
vane ghore mahārāja nāśayiṣyāmi te klamam
27na ca bhāryāsamaṃ kiṃ cid vidyate bhiṣajāṃ matam
auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te
28nala uvāca
28evam etad yathāttha tvaṃ damayanti sumadhyame
nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam
29na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase
tyajeyam aham ātmānaṃ na tv eva tvām anindite
30damayanty uvāca
30yadi māṃ tvaṃ mahārāja na vihātum ihecchasi
tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate
31avaimi cāhaṃ nṛpate na tvaṃ māṃ tyaktum arhasi
cetasā tv apakṛṣṭena māṃ tyajethā mahāpate
32panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama
atonimittaṃ śokaṃ me vardhayasy amaraprabha
33yadi cāyam abhiprāyas tava rājan vrajed iti
sahitāv eva gacchāvo vidarbhān yadi manyase
34vidarbharājas tatra tvāṃ pūjayiṣyati mānada
tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe