Book 3 Chapter 57
1bṛhadaśva uvāca
1damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam
unmattavad anunmattā devane gatacetasam
2bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ
cintayām āsa tat kāryaṃ sumahat pārthivaṃ prati
3sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam
nalaṃ ca hṛtasarvasvam upalabhyedam abravīt
4bṛhatsene vrajāmātyān ānāyya nalaśāsanāt
ācakṣva yad dhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu
5tatas te mantriṇaḥ sarve vijñāya nalaśāsanam
api no bhāgadheyaṃ syād ity uktvā punar āvrajan
6tās tu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ
nyavedayad bhīmasutā na ca tat pratyanandata
7vākyam apratinandantaṃ bhartāram abhivīkṣya sā
damayantī punar veśma vrīḍitā praviveśa ha
8niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān
nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha
9bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt
sūtam ānaya kalyāṇi mahat kāryam upasthitam
10bṛhatsenā tu tac chrutvā damayantyāḥ prabhāṣitam
vārṣṇeyam ānayām āsa puruṣair āptakāribhiḥ
11vārṣṇeyaṃ tu tato bhaimī sāntvayañ ślakṣṇayā girā
uvāca deśakālajñā prāptakālam aninditā
12jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi
tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi
13yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate
tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate
14yathā ca puṣkarasyākṣā vartante vaśavartinaḥ
tathā viparyayaś cāpi nalasyākṣeṣu dṛśyate
15suhṛtsvajanavākyāni yathāvan na śṛṇoti ca
nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ
16yatra me vacanaṃ rājā nābhinandati mohitaḥ
śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ
na hi me śudhyate bhāvaḥ kadā cid vinaśed iti
17nalasya dayitān aśvān yojayitvā mahājavān
idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi
18mama jñātiṣu nikṣipya dārakau syandanaṃ tathā
aśvāṃś caitān yathākāmaṃ vasa vānyatra gaccha vā
19damayantyās tu tad vākyaṃ vārṣṇeyo nalasārathiḥ
nyavedayad aśeṣeṇa nalāmātyeṣu mukhyaśaḥ
20taiḥ sametya viniścitya so 'nujñāto mahīpate
yayau mithunam āropya vidarbhāṃs tena vāhinā
21hayāṃs tatra vinikṣipya sūto rathavaraṃ ca tam
indrasenāṃ ca tāṃ kanyām indrasenaṃ ca bālakam
22āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam
aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā
23ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ
bhṛtiṃ copayayau tasya sārathyena mahīpate